पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०५
मणिकर्णिकाष्टकम् ।

गङ्गातीरमनुत्तम हि सकल तत्रापि काश्युत्तमा
 तस्या सा मणिकर्णिकोत्तमतमा यत्नेश्वरो मुक्किद ।
देवानामपि दुर्लभ स्थलमिद पापौघनाशक्षम
 पूर्वोपार्जितपुण्यपुञ्जगमक पुण्यैर्जनै प्राप्यते ॥४॥

दु स्वाम्भोधिगतो हि जन्तुनिवहस्तेषा कथ निष्कृति
 ज्ञात्वा तद्धि विरिञ्चिना विरचिता वाराणसी शर्मदा ।
लोका स्वगसुखास्ततोऽपि लघवो भोगान्तपातप्रदा
 काशी मुक्तिपुरी सदा शिवकरी धर्माथमोक्षनदा ॥५॥

एको वेणुधरो धराधरधर श्रीवत्सभूषाधर
 योऽयेक किल शकरो विषधरो गङ्गाधरो माधव ।
ये मातर्मणिकर्णिके तव जले मज्जन्ति ते मानवा
 रुद्रा वा हरयो भवन्ति बहवस्तेषा बहुत्व कथम् ॥६॥

त्वत्तीरे मरण तु मङ्गलकर देवैरपि श्लाध्यते
 शक्रस्त मनुज सहस्रनयनैद्रष्टु सदा तत्पर ।
आयान्त सविता सहस्रकिरणै प्रत्युद्गतोऽभूत्सदा
 पुण्योऽसौ वृषगोऽथवा गरुडग किं मन्दिर यास्यति ।।