पृष्ठम्:शङ्करविजयः.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
69
षष्ट​स्सर्गः

आधाय वह्निमथ तत्र जुहाव सम्य-
ग्गृह्योक्तमार्गमनुसृत्य स विश्वरूपः ।
लाजान् जुहाव च वधूः परिजिघ्रति स्म
धूमं प्रदक्षिणमथाकृत सोऽपि चाग्निम् ॥ ५९ ॥

होमावसानपरितोषितविप्रवर्यः
प्रस्थापिताखिलसमागतबन्धुवर्गः ।
संरक्ष्य वह्नि1ममुया सममग्निगेहे
दीक्षाध​रो दिनचतुष्कमुवास हृष्टः ॥ ६० ॥

प्रातिष्ठमाने दयिते वरेऽस्मि-
न्नुपेत्य मातापितरौ वराय ।
अभाषिषातां श्रुणु सावधानो
बालैव बाला न तु वेत्ति किञ्चित् ॥ ६१ ॥

बालैरियं क्रीडति कन्दुकाद्यै-
र्जातक्षुध गेहमुपैति दुःखात् ।
एकेति बाला गृहकर्म नोक्ता
संरक्षणीया निजपुत्र2तुल्य​म् ॥ ६२ ॥

बालेयमङ्ग वचनैर्मृदुभिर्विधेया
कार्या न रूक्षवचनैर्न करोति रुष्टा ।
केचिन्मृदूक्तिवशगा विपरीतभावाः
केचिद्विहातुमनलं प्रकृतिं जनो हि ॥ ६३ ॥

कश्चिद्द्विजातिरधिगम्य कदाचिदेना-
मुद्वीक्ष्य लक्षणमवोचदनिन्दितात्मा ।
मानुष्यमात्रजननं निजदेहभावे-
त्यस्माच्च वो वचनमुग्रमयोज्यमस्याम् ॥ ६४ ॥


1अ. अनथा । अ. तुल्या ।