पृष्ठम्:शङ्करविजयः.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
54
शङ्करविजये

तथैव​ संयोज्य वियोजयत्यसौ
सुखासुखे कालकृते 1ह्युपैत्यसौ ॥ १८ ॥

कृतो निबन्धो निरणायि पन्था
न्यरासि नैयायिकयुक्तिजालम् ।
तथान्वबभूवं विषयार्थजातं
न कालमेनं परिहर्तुमीशे ॥ १९ ॥

निरास्थमीशं श्रुतिलोकसिद्धं
श्रुतेरस्वतो मात्वमुदाहरिष्यन् ।
न निह्नुवे येन विना प्रपञ्चः
सौख्याय कल्पेत न जातु विद्वन् ॥ २० ॥

तथागताक्रान्तमभूदशेषं
स वैदिकोऽध्वा विरलीबभूव ।
परीक्ष्य तेषां विजयाय मार्गं
प्रावर्तिषि त्रातुमानाः पुराणम् ॥ २१ ॥

सशिष्यसङ्घाः प्रविशन्ति राज्ञां
गेहं तदादानीं स्ववशे विधातुम् ।
जैना मदीया जनमस्मदी
तदाद्रियध्वं न तु वेदमार्गम् ॥ २२ ॥

वेदोऽप्रमाणं बहुमानबाधात्
परस्परव्याहृतवाचकत्वात्
एवं वदन्तो विचरन्ति लोके
2काचिदेषां प्रतिपत्तिरासीत् ॥ २३ ॥

अवेदिषं वेदविघातदृश्वा
तन्नाशकं जेतुमबुध्यमानः ।
तदीयसिद्धान्तरहस्यमर्थं
निषेध्यबोधाद्धि निषेधबोध ॥ २४ ॥


1का .प्रवेद्भ्य​तः । 2क. कश्चिदेषां प्रतिपक्ष आसीत् ।