पृष्ठम्:शङ्करविजयः.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
31
तृतीयस्सर्गः

इति शिवेन​ वचस्समुदीरितः
प्रतिजगाद वचः परितोषयन् ।
स्तिमितनेत्रयुगेन 1शिवं पिबन्
पुलकपुष्पितगात्रलतश्शिशुः ॥ १०७ ॥

सुतहितं वदितुं पितरौ युवां
अधिकृतौ न सुतोऽर्हति भाषितुम् ।
अहमिदन्तु वृणे परमार्थत-
स्तव पदाम्बुज​भक्तिमनश्वराम् ॥ १०८ ॥

इति निशम्य वचः परमेश्वरो
मुनिसुतं निजमङ्कमजीगमत् ।
मुनिसुतस्य मुखं परिजिघ्र​वान्
3भवभयाञ्च बहिर्निरगान्मुनिः ॥ १०९ ॥

मुनिपुराचरितन्त्व​4वदच्छिवः
प्रमुदितोदितदुग्धमहार्णवम् ।
मुनिसुताय युताय 5विघाय तं
6मुनिगदुर्दशतापि तिरोदधे ॥ ११० ॥

गिरिसुतापि 7निजाङ्कम​नीनयत्
मुनिसुतं प्रददौ स्तनजं पयः ।
मम सुतोऽसि निजस्त्व​मतः परं
विहर तात यथासुखमूचिषी ॥ १११ ॥

8अपि शिशो 9विदितोऽसि महागमा-
न्मम षडाननपद्मविनिर्ग​तान् ।
सकलवर्ग​निदानविबोधना-10
न्गुरुकृपासुलभान् भवदाहिनः ॥ ११२ ॥


1अ. शिवौ । 2का. जिघ्रिवान् ।

3अ. भवभयं निरगाच्च बहिर्मुनेः । 4क. विदञ्छिवः ।

5अ. धुताघचयाय । 6का. मुनिवपुर्दधतेव तिरोदधे ।

7का. मुपानयत् । 8अ. अयि ।

9का. विदिता । 10अ. विबोधकान् ।