पृष्ठम्:शङ्करविजयः.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
4
शङ्करविजये

वेदे पदक्रमजटादिषु तस्य बुद्धिं
संवीक्ष्य तज्जनयिता बहुशोऽप्यपृच्छत् ।
यस्याभवत्प्रथितनाम वसुन्धरायां
विद्याधिराज इति सङ्गतवाच्यमस्य ॥ २० ॥

भाट्टे नये गुरुमते कणभृङ्मतादौ
1प्रश्नांश्चकार तनयस्य मतिं बुभुत्सुः ।
शिष्योऽप्युवाच नतपूर्व​गुरुस्समाधिं
2पित्रोदिते स्मितमुखो हसिताम्बुजास्यः ॥ २१ ॥

वेदे च शास्त्रे च निरीक्ष्य बुद्धिं
प्रश्नोत्तरादावपि नैपुणीं ताम् ।
दृष्ट्वा तुतोषातितरां पितास्य
स्व​तस्सुखा 3या किमु शास्त्रतो वाक् ॥ २२ ॥

कन्यां प्रदातुमनसो बहवोऽपि विप्रा-
स्तन्मन्दिरं प्रति ययुर्गुणपाश​कृष्टाः ।
पूर्वं विवाहसमयादपि तस्य गेहं
संवाघवत्किल बभूव वरतुिकामैः ॥ २३ ॥

बह्वर्थदायिषु बहुष्वपि सत्सु देशे
कन्याप्रदातृषु परीक्ष्य विशिष्टजन्मा ।
कन्यामयाचत सुताय स विप्रबर्यो
विप्रं विशिष्टकुलजं प्रथितानुभाव4: ॥ २४ ॥

कन्यापितुर्वर 5पितुश्च विवाद आसी-
दित्थं तयोः कुलजुषोः प्रथितरुभूत्योः ।
कार्यस्त्वया परिणयो गृह 6एव पुत्री
मानीय 7मत्कृतनयाय सुता प्रदेया ॥ २५ ॥


1क. प्रश्न चकार । 2क. पित्तोदितः । 3क. वाक् ।

4का. भाचम् । 5क. वरयितुश्च । 6क. एत्य ।

7क. सद्म​ ।