पृष्ठम्:शङ्करविजयः.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
3
प्रथमसर्गः

यागोऽपि नाकफलदो विधिना कुतश्चेत्
प्रायस्समग्रकरणं भुवि दुर्लभं तत् ।
कृष्यादिवन्न हि फलं यदि कर्म​णि स्या-
द्दिष्ट्या यथोक्तिविर​हे फल 1दुर्विधित्वम् ॥ १४ ॥

निस्स्वो भवेद्यदि गृही निरयी स नूनं
भोक्तुं न दातुमपि यः क्षमतेऽणुमात्रम् ।
पूर्णोऽपे 2पूर्ण 3मभिमन्तुमशक्नुवानो
4नो मन्यते भुवि शमं ख​लु तत्र तत्र ॥ १५ ॥

यावत्सु सत्सु परिपूर्तिरथो अमीषां
साधो गृहोपकरणेषु सदा विचारः ।
एकत्र संहतवतश्चितपूर्वनाश-
स्तच्चापयाति पुनरप्यपरेण योगः ॥ १६ ॥

एवं गुरौ वदति तज्जनको निनीषु-
रागच्छदत्र तनयं स्वगृहं गृहेशः ।
तेनानुनीय बहुलं गुरवे प्रदाप्य
वित्तं निकेत​नमनायि गृहीतविद्यः ॥ १७ ॥

गत्वा निकेतनमसौ जननीं ववन्दे
सालिङ्ग्य तद्विरहजं 5परितापमौज्झत् ।
प्रायेण चन्दनरसादपि शीतलं त-
द्यत्पुत्रगात्रपरिरम्भणनामधेयम् ॥ १८ ॥

श्रुत्वा गुरोस्सदनतश्चिरमागतं तं
तद्वन्धु6ताऽऽयमदथ त्वरितेक्षणाय ।
प्रत्युद्गमादिमिरसावपि बन्धुताया
सम्भावनां व्यधित बित्तकुलानुरूपम् ॥ १९ ॥


^1 का. दुर्विधत्वम् ।

^2 क, पूर्ति ।

^3 का. ममुमत्तुमशक्नुवन्यो ।

^4 क. मोहेन शं न मनुते खलु तत्र तत्र ।
का. देहेन शं न मनुते खलु तत्र तत्र ।

^5 का. चिरताप ।

^6 का. रा।<reflist/>