पृष्ठम्:शङ्करविजयः.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
226
श्लोकानुक्रमणिका


सर्गः श्लोकः
श्रीशङ्कराचार्यगभस्तिमाली IV 67
श्रीशङ्कराचार्यदिवाकरेण IV 69
श्रीशङ्कराचार्यरवौ IV 68
श्रीशङ्करोत्पत्तिकथा IV 104
श्रीशङ्करोऽष्टमसमः IV 65
श्रुतवतः श्रुतिभेदि III 19
श्रुतवती गुरुवत्क्र VII 35
श्रुतिशिरः श्रवणा VII 131
श्रुतिसमीरित IX 63
श्रुत्वा किञ्चित्खेदम् IX 30
श्रुत्वा गिरं XII 58
श्रुत्वा गुरोस्सदनतः I 19
श्रुत्वा स मारुति VIII 101
श्रुत्वेति सर्वगुणयुक्त XI 52
श्लथमभूद्रदनं X 94
श्वूश्रर्वराया VI 66
षड्भाववादी XII 39
संक्षीयतां कर्मणः X 9
संपुप्लवे IX 74
संप्रार्थितश्चरणयोःं IX 15
संप्रोषिते X 16
संभिक्षमाणा VII 63
संमन्त्र्य चेत्थं V 28
संयुनक्ति वियुनक्ति VIII 53
सर्गः श्लोकः
संश्रावयत्रध्वनि XII 36
संसेचिरे कोलक XI 66
संस्कर्तुकामो जननीं IV 100
स किल भीतिषु IX 56
सख्योऽपसारयत IX 9
सङ्कल्पितद्विगुण I 26
सङ्कोचयन् XII 84
सङ्खया कलानां XII 77
स च निवेद्य हराय III 63
स च बिभाय भृशं III 32
स च मरिष्यति XI 131
स च रुरोद जले XI 129
स चाम्बिकायाः VIII 123
स चोपजीवन्निति II 3
स जात्वयाचेिष्ट VII 72
सञ्छिद्यद् काष्ठानि IV 101
सततमर्थितमेव XI 87
स तव किं III 39
स तु जनो VII 123
सत्कारपूर्व IV 25
सत्क्षेत्रवासो VII 73
सतीर्थसेवा मनसःं VII 87
सत्यं गुरो न नियमः I 11
सत्यं गुरोस्ते X 10
सत्यं तपः शैशव II 17
सत्यं मुक्तिर्भवति VII 115
सत्य यदात्थ VII 67
सत्यं वदामि सुभगे X 121