पृष्ठम्:शङ्करविजयः.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
205
द्वादशस्सर्गः

सङ्काेचयन्वादिमुखाम्बुजानि
विकासयन्केव​लमात्मपक्षम् ।
आनन्दयन् संसृतिमार्गतान्तान्
श्रीशङ्करेन्दुर्जयनति प्रकामम् ॥ ८४ ॥

शुक्ले च कृष्णे च समानतेजाः
पक्षे वहिश्चान्तर​मन्धकारम् ।
अपानुदन् शङ्करदेशिकेन्द्रो
जयत्यपूर्वं क्षितिमार्गचारी ॥ ८५ ॥

गोबृन्दैर​भिभासयन्नभिमतानर्थान्विाशष्टार्थदान्
व्याेमव्यापिपदे स्थितो निरवधावुत्थाय गोत्रोत्तमान् ।
सङ्गृह्णन्वसुधातले विपुलभास्सारं सुसंपूजितः
श्रीमच्छङ्करभास्करो विजयते मुष्णन् जनानां तमः ॥ ८६ ॥

श्रीमच्छङ्करदेशिकेन्द्रचरणद्वन्द्वाम्बुजन्मान्वयि-
श्रद्धाभक्तिव​शेन केवलमियं तद्गोचरा सत्कथा ।
न ख्यात्यै न च पूजनाय कथिता नो भूमिवित्ताप्तये
वाचं मे पवितुं तदीयचरिताम्भोभिस्सदा तद्व​दाम् ॥ ८७ ॥

यत्रोच्यते वादिगुणानुयोग-
व्याजेन सिद्धान्तरहस्यमद्धा ।
स द्वादशोऽगाद्विज​येऽत्र सर्गः
श्रीशाङ्करे व्यासगिरिप्रणीते ॥ ८८ ॥

॥ इति श्रीशङ्करविजये व्यासाचलीये द्वादशस्सर्गः ॥

समाप्तोऽयं ग्रन्थः ।