पृष्ठम्:शङ्करदिग्विजयः.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ४]
29
कौमारचरितवर्णनम्

अमुक्कक्रमिकोक्तिधोरणीमुरगाधीशकथावधीरिणीम्
मुमुहुर्निशमय्य वादिनः प्रतिवाक्योपहृतौ प्रमादिनः ॥८

कुमतानि च तेन कानि नोन्मथितानि प्रथितेन धीमता ।
स्वमतान्यपि तेन खण्डितान्यतियन्त्रैरपि साषितानि कैः ॥९

अमुना तनयेन भूषितं यमुनातातसमानवर्चसा ।
तुलया रहितं निजं कुलं कलयामास स पुत्रिणां वरः ॥१०

शिवगुरुः स जरंख्रिसमे शिशावमृत कर्मवशः सुतमोदितः ।
उपनिनीषितसुनुरपि स्वयं न हि यमोऽस्य कृताकृतमीक्षते ॥११

इह भवेत्सुलभं न सुतेक्षणं न सुतरां सुलभं विभवेक्षणम् ।
सुतमवाप कथञ्चिदयं द्विजो न खलु वीक्षितुमैष्ट सुतोदयम् ॥१२

मृतमदीदिहदात्मसनाभिभिः पितरमस्य शिशोर्जननी ततः ।
समनुनीतवती धवखण्डितां स्वजनता मृतिशोकहरैः पदैः ॥१३

कृतवतीं मृतचोदितपक्षमा निजजनैरपि कारितवत्यसौ ।
उपनिनीषुरभूत्सुतमात्मनः परिसमाप्य च वत्सरदीक्षणम् ॥१४

उपनयं किल पञ्चमवत्सरे प्रवरयोगयुते सुमुहूर्तके ।
द्विजवधूर्नियता जननी शिशोधित तुष्टमनाः सह बन्धुभिः ॥१५

अधिजगे निगमांश्चतुरोऽपि स क्रमत एव गुरोः सषडङ्गकान् ।
अजनि विस्मितपत्र महामतौ द्विजसुतेऽल्पतनौ जनतामनः ॥ १६

सहनिपाठयुता बहवः समं पठितुमैशत न द्विजसूनुना ।
अपि गुरुर्विशयं प्रतिपेदिवान्क इव पाठयितुं सहसा क्षमः ॥१७

अत्र किं स यदशिक्षत सर्वोचित्रमागमगणाननुवृत्तः ।
द्वित्रिमासपठनादभवद्यस्तत्र तत्र गुरुणा समविद्यः ॥१८