पृष्ठम्:शङ्करदिग्विजयः.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्ग: ३]
25
देवावतारः

अस्माकमद्य पवितं कुलमादृताः स्मः संदर्शनं परिणयव्यपदेशतोऽभूत् ।
नोचेद्भवान्बहुविदग्रसरः कचाहं भद्रेण भद्रमुपयाति पुमान्विपाकात् ॥

यद्यद्गृहेऽत्र भगवन्निह रोचते ते तत्तन्निवेद्यमखिलं भवदीयमेतत् ।
वक्ष्यामि सर्वमभिलाषपदं त्वदीयं युक्तं हि सन्ततमुपासितवृद्धपूगे ॥ ५२

एवं मिथ: परिनिगद्य विशेषमृद्वया वाचा युतौ मुदमवापतुरुत्तमां तौ ।
अन्ये च संमुमुदिरे प्रियसत्कथाभिः स्वेच्छा विहारहसनैरुभये विधेयाः ॥

कन्यावरौ प्रकृतिसिद्धसुरूपवेषौ दृष्टोभयेऽपि परिकर्म विलम्बमानाः ।
चक्रुर्विधेयमिति कर्तुमनीश्वरास्ते शांभाविशेषमपि मङ्गलवासरेऽस्मिन् ॥

'एतत्सभापतिहतात्मविभूतिभावादाकल्पजातमपि नातिशयं वितेने ।
लोकप्रसिद्धिमनुसृत्य विधेयबुद्धया भूषां व्यधुस्तदुभये न विशेषबुद्धया ॥

मौहूर्तिका बहुविदोsपि मुहूर्तकालप्रपाक्षुरक्षतधियं खिलतीं सखीभिः ।
पश्चात्तदुक्तशुभयोगयुते शुभांशे मौहूर्तिकाः स्वमतितो जगृहुर्मुहूर्तम् ॥ ५६

जग्राह पाणिकमलं हिममित्रसूनुः श्रीविष्णुमित्रदुहितुः करपल्लवेन ।
भेरींमृदङ्गपटहाध्ययनाब्जयोपैर्दिमण्डले सुपरिमूर्च्छति दिव्यकाले ॥

यं यं पदार्थमभिकामयते पुमान्यस्तं तं मदाय समतृतुषतां तदीड्यौ ।
देवद्रुमाविव महासुमनस्त्वयुक्तौ संभूषितौ सदसि चेरतुरात्मलाभौ ॥ ५८

 आधाय वह्निमथ तत्र जुहाव सभ्य-
  ग्गृह्योक्तमार्गमनुसृत्य स विश्वरूपः ।
 लाजाञ्जुहाव च वधूः परिजिघ्रति स्म
  धूमं प्रदक्षिणमथाकृत सोऽपि चाग्निम् ॥५९

होमावसानपरितोषितविप्रवर्यः प्रस्थापिता खिल समागतबन्धुवर्ग: ।
संरक्षय वहिमनया सममग्निगेहे दीक्षाघरो दिनचतुष्कमुवास हृष्टः ॥ ६०

प्रतिष्ठमाने दयिते वरेऽस्मिन्नुपेत्य मातापितरौ वरायाः ।
आभाषिषातां शृणु सावधानो बालेव बाला न तु वेत्ति किञ्चित् ॥ ६१