पृष्ठम्:शङ्करदिग्विजयः.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १६]
172
श्रीमदाचार्याणां शारदा पीठ वासवर्णनम्

 वादित्रातगजेन्द्र दुर्मदघटा दुर्गर्व सङ्कर्षण-
  श्री मच्छङ्कर दे शिकेन्द्रमृगराडायाति सर्वार्थवित् ।
 दूरं गच्छत वादिदुःशठगजा: संन्यासदंष्ट्रायुधो
  वेदान्तो रुवनाश्रयस्तदपरं द्वैतं वनं भक्षति ॥६०

 करटनटान्तवान्तमदसौरभसारभर-
  स्खलद लिसंभ्रमत्कल भकुम्भविज म्भवलः ।
 हरिरिव जम्बुकानमददन्तगजान्कुजना-
  नपि खलु नाक्षिगांचरयतीह तितकान् ॥६१

संश्रावयन्नध्वनि देशिकेन्द्र श्रीदक्षिणद्वारभुवं प्रपेदे ।
कवाट मुद्धाटय निवेष्टुकामं ससंभ्रमं वादिगणी न्यरौत्सीत ॥६२

अयात्रवीद्वादिगणः स देशिक किमर्थमेवं बहुसंभ्रपक्रिया ।
यदत्र कार्य तदुदीर्यतां शनैर्न संभ्रमः कर्तुमलं तदीप्सितम् ॥६३

यः कश्चदेत्येतु परीक्षितुं चेद्वेदाखिलं नाविदितं ममाणु ।
इत्थं भवान्वक्ति समुन्नतीच्छा दत्रा परीक्षां व्रज देवतालयम् ॥ ६४

षड्भाववादी कणभुङ्मपतस्थ: पपच्छ तं स्वीयरहस्यमेकम् ।
संयोगभाज: परमाणुयुग्माज्जातं हि सृक्ष्मं द्वयणुकं मतं नः ॥ ६५

यत्स्यादणुत्वं तद्पाश्रितं तज्जायेत कस्माद सर्वविचेत् ।
नो चेलभुत्वं तव वक्तुमेते सर्वज्ञभाषां त्रिहितां ब्रुवन्ति ॥६६

या द्वित्वसंख्या परमाणुनिष्ठा सा कारणं तस्य गतस्य मात्रा ।
इतीरिते तद्वचनं प्रपूज्य स्वयं न्यवर्तिष्ट कणादलक्ष्मीः ॥६७

तत्रापि नैयायिक आत्तगर्व: कणादपक्षाञ्चरणाक्षपक्षे ।
मुक्तेविशेष वद सर्वविश्चन्नो चेलतिज्ञां त्यज सर्वविश्ये ॥६८

अत्यन्तनाशे गुणसङ्गतेर्या स्थितिर्नभोवत्कणभक्षपक्षे ।
मुक्तिस्तदीये चरणाक्षपक्षे साऽऽनन्दसं वित्सहिता विमुक्तिः ॥६९