पृष्ठम्:वैराग्यशतकम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
50
THE VAIRAGYA-ŚATAKAM

वितीर्णे सर्वस्वे तरूणकरुणापूर्णहृदयाः
स्मरन्तः संसारे विगुणपरिणामां विधिगतिम् ।
वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणा-
स्त्रियामा नेष्यामो हरचरणचिन्तैकशरणाः ॥ ८६ ॥

 86. Giving away all possessions, with a heart filled with tender compassion, remembering the course of Destiny which ends so ruefully in this world and, as the only refuge, for us. meditating on the feet of Hara ( i. e. Siva ), O! We shall spend, in the holy forest, nights aglow with the beams of the full autumnal moon

कदा वाराणस्याममरतटिनीरोधसि वस-
न्वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन
प्रसीदेति क्रोशन्निमिषमिव नेष्यामिं दिवसान् ॥ ८७ ॥

 87. When shall I pass the days like a moment, residing on the banks of the celestial river in Varanasi, clad in kaupina (a strip of cloth) and with folded hands raised to the forehead, crying out ——‘Oh Lord of Gauri, the Slayer of Tripura, the Giver of all good, the Three-eyed, have mercy!"

स्रात्वा गाङ्गेः पयोभिः शुचिकुसुमफलरर्चयित्वा विभो त्वां
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्नावपर्यङ्कमूले ।