पृष्ठम्:वैराग्यशतकम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
44
THE VAIRAGYA-ŚATAKAM

तपस्यन्तः सन्तः किमधिनिवसमः सुरनदीं
गुणोदारान्दारानुत परिचरामः सविनयम् ।
पिबामः शास्त्रौघानुत विविधकाव्यामृतरसा-
न्न विद्मः कि कुर्मः कतिपयनिमेषायुषि जने ॥ ७६ ॥

 76. Shall we live by the celestial river practicing austerities, or shall we amiably serve (our) wives graced by virtues ; shall we drink of the currents of scriptural literature, or of the nectar of diverse poetical literature ? Man having the longevity of a few twinkling's of the eye, we do not know which (of these) to undertake !

दुराराध्याश्चामी तुरगचलचिताः क्षितिभुजो
वयं च स्थूलेच्छाः सुमहति फले बद्धमनसः ।
जरा देहं मृत्युर्हरति दयितं जीवितमिदं
सखे नान्यच्छे यो जगति विदुषोऽन्यत्र तपसः ॥ ७७ ॥

 77. These rulers of the world have minds restless like a horse and (therefore) difficult to please, while we are ambitious with minds pitched on vast gain ; age steals away bodily strength and death cuts short this dear life. Ah ! friend, nothing is good for the wise in this world excepting the practice of austerities !

माने स्लायिनि खण्डिते व वसुनि व्यर्थे प्रयातेऽर्थिनि
क्षीणे बन्धुजगे गते परिजने नष्ट शनैर्यौवने ।