पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रिये नमः श्रीश्रीनिवासपरब्रह्मणे नमः श्रीमते रामानुजाय नमः श्रीभगवद्रामानुजमुनिविरवि - -- - अशेषचिदचिद्वस्तुशेषेिणे शेषशायिने । निर्मलानन्तकल्याणनिधये विष्णवे नमः ।। १ ।। तात्पर्यदीपिका वरदं द्विरदाद्रिशेखरं कमलाया दयितं दयानेिधिम् । सकलयर्थिजनार्थितप्रदं प्रणमामि प्रणताहिारिणम् ।। १ ।। कृत्वाऽनवद्य निगमन्तभाष्यं निराकृतं येन भयं श्रुतीनाम् । प्रतारितानामबहुश्रतैस्तं रामानुजं योगिनमाश्रयाम ॥ २ ॥ श्रीभाष्यकृदुपन्यस्तो यः श्रीशैलपतेः पुरः । वेदार्थसङ्गहस्यास्य कुर्मः तात्पर्यदीपिकाम् ।। ३ ।। अशेषेत्यादिश्लोकद्वयेन 'प्रारिप्सित प्रकरणाऽवेिन्नपरिसमाप्त्यर्थ, श्रोतृणां तत्प्रसिध्यर्थं च स्मृत्याचारप्राप्त श्रुत्या मङ्गलमाचरति । श्रोतृबुद्धिसमाधानार्थ मार्थः प्रतिपाद्यसंक्षेपश्च िक्रयते। तत्रष्टदेवोपासनारूपमङ्गलाचारः, स्वपक्षस्थापनस्पः

  • * शास्त्रैकदेशसम्बद्धं शास्रकार्थान्तरे स्थितम् ।

आहुः प्रकरमं नाम ग्रन्थभेदं विपश्चित । ” (पराशरोपपुराणा ) १. अरिप्सित-पाठान्तरम् . २. आदौ-पा०