पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५ एतद्रन्थमालाप्रकाशनौपयिकान् सर्वानपि संविधानविशेषान् सम्पाद्य, तथ, एतद्रथप्रकाशनायापि महदुपकृतवद्भव, श्रीतिरुमलै-तिरुपदेवस्थानधर्मकर्तृसंघसभ्य महोदयेभ्यः, था, तत्सकलकार्यनिर्वहणधुरंधराय महोदाराय श्री ध० अन्नारावुम्होदयाय च परश्शतं धन्यवादानर्थयामि । हेितभाषिणः, मितभाषिणः, मृदुमधुरभाषिणः, शान्तशमदमाद्यनन्तकल्याणगुण गणपरिपूर्णाः, सादराभिमानं ये वा सर्वदा सर्वथा एतदून्थरखप्रकाशनाय, न केवलं समुचितं सौकर्य, अनृल्यानभिप्रायान्, अपि तु, सहृदयतासम्पदा “मुखभाषण' मपि महार्घमन्वगृह्णन्, तेभ्यः सहृदयतलुजेभ्यः महामहोदयेभ्यः अस्मद्रक्ष्यक्षचरणेभ्यः श्री. प. बॅ. रामानुजस्वामिमहाभागेभ्यः, सदा अहमवमर्णः, साञ्जलिबन्धं कृतज्ञ क्रियमाणज्ञः, करिष्यमाणज्ञश्च भवामि । एतद्रन्थसम्पादनायापि सवैष्वप्यंशेषु अत्यन्तं साहाय्यकमाचरितवतेि मम प्रियसुहृदि चिरायु िविदुधि श्री ईयुणि – गोपालकृष्णमाचाथै शिरोमणी मङ्गलाशासन पुरस्सरी कृतज्ञता प्रकाशनीया भवनि । अत्र च पाठभेदनिवेशने, तथा आक्ररादिनिर्देशेषु च अनेकेषां अनेके श्रीकोशा उपयुक्ताः, अनेकेषां साहाय्यकमपि विनियुक्तम्, तेभ्यः सर्वेभ्योऽपि महाशयेभ्यः कृतज्ञतां सबहुमानं बहुमुखं निवेदयामि । विज्ञप्तिः भ्रान्तेः पुरुषधर्मत्वात्, अत्र ज्ञाताज्ञाता अनेक देषा: भ्रमप्रमादानवधानादिभिः निपतिताः भवेयुः, तान् सर्वान् सहृदयशिरोमणयः –“गुणदोषौ बुधो गृहन्' इति न्यायेन परिपाल्य दयाद्रं * हृदयाः वत्सलाः मर्पयेयुः, आवेदयेरंश्च परमया कृपयाँ द्वितीयसंस्करणे समीकर्तुम् 'इति सविनयमभ्यध्यैते । प्रसीदतु भगवान् पद्मासहाः श्रीनिवास: ; प्रमादन्तु च श्रामन्त भगवद्रामानुजाचार्याः सकलदिव्यपूर्वाचार्यस्वरुपाः, श्रीमद्भिः युदर्शनभट्टारकैस्सह ; प्रसीदन्तु च महानुभावाः श्रीमन्तो महान्तश्ध सहृदयाः ।