पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तात्पर्यदीपिकायुक्त अनधीतवेदानाग् , अदृष्टशास्रवेिदाध्' इदं चोद्यम् । यतः तत्र श्रुतिरेव अस्य परिहारमाह ; वाक्यकारश्च । ( २. यतस्तत्रैवाम्य श्रतिरेव परिहारम्, यत स्तत्रैव श्रुतिरेवास्य परिहारम् पा० ३. सर्वे समाहिता:-था , ४. सल्यसङ्कल्पत्वादिगुणाम्रकम् , मान्य ९. पूर्वापरमप्यनर्थीतम्-पा १०. वस्त्वन्तर्गतम्-पा० ६. पृथजिज्ञासेितव्यता-पॉ. ७. विजिज्ञासितव्यत्वप्रतिपिपादयिषया-पा, '* यावान् पुरुपस्य अनवधिकमहत्त्वम्, सकलजगत्कारणतया सकलजगदाधारत्वं प्रतिपाद्य, 'तास्मन् कामा पाहिताः' इतेि, अपहतपाप्मन्यादि. सत्यकामशब्देन 'सत्यसङ्कतन्पत्पयन्गुणाष्टकं निहेिनमि.ि परमपुरुपवत् परमपुरुपगुणाटकस्यापि पृथग्विजिज्ञासेतव्या प्रतिपिपादयिषया प्तिम् दन्तस्तदन्वष्टव्यः ’ इत्युक्तम् !” इति श्रुन्यै पञ् परिहृतम् । एतत् प्रतिक्षिपति अनवीन इति । अनधीतवेदानामदृष्टशास्त्रविदामिदं चोद्यम् इति। दहरविद्यायाः पूर्वापरवाक्य मध्यनधीतम्. वाक्यकारग्रन्थादयश्च अदृष्टा स्तैरिति भाव कथं श्रतिरेव परिहरतीयत्राह दहरोऽस्मिन् ति । अस्याकाशशब्द नान्यस्य इन शङ्काशमनाय । * यावान्वायमाकाशः, तावानेपोऽन्तहृदय आकाशः " इति वाक्यस्थ आकाशब्देन पूर्वोक्त आकाशब्द ' स्मारितः । स्पष्टम् । अयाकाशः २३५ . छ, उ, ता ८-१-३.