पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यत्पुनरिदमाशङ्कितम् !-' अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, दरोऽस्मिन्नन्तराकाश , तस्मिन् यदन्तस्तदन्वेष्टव्यम्, तद्द्वाव विजिज्ञासितव्यम्' इत्यत्र आकायाशब्देन जगदुपादानकारणं प्रतिपाद्य, तदन्तर्वनिः कस्यचिद् न्यविशेषस्य अन्वष्टव्यता प्रतिपाद्यते; नामरूपयोः कर्तृत्वदर्शनाच, आकाशपर्यायभूतात् पुरुषान् अन्पस्य अन्वे ष्टच्यतया उपास्यत्वं प्रतीयते ?' इति । हिरण्यगर्भकारणत्वादिनः प्रष्टव्यl; ; * किम् अण्डान्तर्वर्तिनी सृष्टि

  • “ प्रजापतिः प्रजा असृजत ' इत्युच्यते ? उत, परमकारणत्वमुच्यते ।

इति । प्रथम कल्पोऽभ्युपेतः' : द्वितीयम्तु प्रजापत्यदिशब्दानां साधारणत्वात् , अन्यत्र च' चतुर्मुग्वादेः 'स्यत्वदिश्रवणाच, वडुकारणबाक्याविरोधेन नेय इति प्रत्युक्त इति । अथ व्योमातीतवादं हृदि निधाय, तं समूलमुन्मूलयितुं तत्परिपाटीमुपन्य स्यति यत्पुनः इति । आकाशान्तर्वर्तिनः कस्यचिदन्वेष्टव्यता स्यात; ततः किम् ? इत्यत्राह अस्य इति ॥ वेदार्थसंग्रहः २. निऊँदृत्वश्रवणात्-पा. ३. प्रातपादनात्-पा० १. तत्त्रविशेषस्येति न दृश्यते ऋचित् ५. उपास्यत्वं च-पा. ६. प्रतिपाद्यते-पा. ७, झारणवादिनः-ा. ८. इति दृश्यते काचित् । ९. अभिप्रतः-पा. १०, वः न दृश्यते च.धित् । १२. 'तम्'- एतन्न दृश्यते कचित् । ॥, छा, उ, ८-१-१.