पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तात्पर्यदीपिकायुक्तः चरणयुगलध्यानाचैनप्रणामादिः अत्यर्थप्रियः, तत्प्राप्तिफल । “तमेवं विद्वान्-नान्यः पन्था ? इति श्रीपुरुषसूक्तानुरोधात् । चरणयुगलशब्देन स्वमिनि 'दासस्यानुगुणा स्थितिर्दर्शिता, *सर्वदा चरणद्वन्द्धं व्रजामि " इत्यादि क्चनानुगुण्यात् । ध्यानार्चनप्रणामादिरित्यन्न आदिशब्देन ' “सततं कीर्तयन्ती माम् ?' इत्यादिकीर्तनस्मरणादयो विवक्षिताः । ध्यानाचैनयणमकीर्तनादयस्सर्वे उपासनशरीरान्तर्गत । वर्णाश्रमधर्माः प्रयाजादिस्थानीया: ; आग्यादिभट्कस्थाने ध्यानाचैनप्रणमादि नामसंकीर्तनम् अर्चनादि- कायिकं च कर्म । यद्यपि तत्र ध्यानस्य प्राधान्यमितपेक्षथा, तथाऽपि तद्विषाकरूपपरभक्तयपेक्षया अर्चनादितुल्यव्यबद्दारः । एवं त्रिविमुपासनम् । यथा मन्मना भव मद्भक्तां मद्याजी मां नमस्कुरु !', ' ' सततं कीर्तयन् माम् यतन्तश्च दृढव्रताः ", " “स्मरणं कीर्तनं विष्णोः श्रवणं पादसेवनम्। अचनं वन्दनं ददास्यं सस्यमात्मनिवेदनम् । इति पुंसर्पिता विष्णोर्भक्तिश्च नवलक्षणा ?' इत्यादि । मद्याजी-मदर्चनपरः । वेदनध्यानादिशब्दैरन्यतमोौ अर्चनप्रणामादितिध्यान स्योपयत्वम् न्यायस्मृत्यनुगृहीतश्रुतिसिद्धम् । तत्र सामान्यविशेषभ्याथान् वेदनदि शब्दानां ध्यानादिपरत्वसिद्रिवत्, स्मृत्यनुगृहीतत्वादर्चनप्रणामादिसहितध्यानपत्व सिद्धिरित्यर्थः । तस्मात् ध्यानाचैनप्रणामादिस्सर्वोऽप्युपेयविरोधिनिरामकः । अत्यर्थप्रिय इति । ध्यानार्चनप्रणमादिस्सर्वोऽप्यत्यर्थप्रीतिपूर्वकः कार्यः । । मन्मना भव' इत्यादि वचने, 'मद्भक्तो मन्मना भव, मद्भक्तो मद्याजी भव : इतिं प्रतिपदं मद्भक्तपदान्वयादिति भावः । वं प्रथमश्लोकसंक्षिप्तमुपायस्वरूपं विस्तृतम् । उपेयमाह तप्रतिफल इति । अयमर्थ इति अर्थशब्दस्य विशेषणत्वायुछङ्गता । पूर्वमुपायस्यातिसंक्षिप्तत्वेन तिद्र वरणपरत्वादस्मिन ग्रन्थे उपायप्रधा निर्देश: । 2. जि, ती. २ः ॐ. गीता. ८-५ . 4. गीता, १८-६'. 5. गीता. ८.५.