पृष्ठम्:वेदान्तसारः.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२०
वेदान्तसारः
पुटसंख्या
तुल्य तु दर्शनम् ३४१
तृतीयशब्दावरोधः २५०
तेजोऽतस्तथा ह्याह १९६
त्रयाणामेव चैवम् ११९
त्र्यात्मकत्वात्तु २३८
दर्शनाच्च २४९,३३६,३९६
दर्शयतचैवं प्रत्यक्ष ४११
दर्शयति च २८७, ३००
दर्शयति चाथो २६६
दहर उत्तरेम्य: ९१
दृश्यते तु १४३
देवादिवदपि लोके १५५
देहयोगाद्वा सोऽपि २५८
द्युभ्वाद्यायतनं ८२
द्वादशाहवदुभय ४०७
धर्म जैमिनिः २८२
धर्मोपपतेश्च ८७
धृतेश्च महिम्नः ९४
ध्यानाच्च ३७०
न कर्माविभागादिति १६२
न च कर्तुः करणम् १८८
न च कार्ये प्रत्यभिसंधिः ३९६
न च पर्यायादपि १८४
पुटसंख्या
न च स्मार्तमतद्धर्म ७३
न चाधिकारिकमपि ३५८
नतु दृष्टान्तभावात् १४४
न तृतीये तथोपलब्धेः २४८
न प्रतीके न हि सः ३६८
न प्रयोजनवत्वात् १६०
न भावोऽनुपलब्धे १८२
न वक्तुरात्मोपदेशात् ५४
न वा तत्सहभावाश्रुतेः ३३५
न वा प्रकरणभेदात् २९०
न वायुक्रिये पृथग् २२७
न वा विशेषात् ३००
न वियदश्रुते १९१
न विलक्षणत्वादस्य १४१
न संख्योपसंग्रहात् १२३
न सामान्यादपि ३२६
न स्थानतोऽपि परस्य २६२
नाणुरतच्छूतेरिति २०४
नातिचिरण विशेषात् २५१
नात्मा श्रुतेर्नित्यत्वाच्च २०२
नानाशब्दादिभेदात् ३३२
नानुमानमतत् ८४
नाभाव उपलब्धेः १८१
नाविशेषात् ३४४
नासतोऽदृष्टत्वातू १७९
नित्यमेव च भावात् १७२
नित्योपलब्ध्यनु २१०
नियमाच्च ३४०
निर्मातारं चैके २५६