पृष्ठम्:वेदान्तसारः.djvu/३९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०]
३५७
'





















तृतीयाध्याये चतुर्थः पादः'

अतस्त्वितरज्ज्यायो लिङ्गाञ्च ॥ ३९ ॥

अनाश्रमित्वादाश्रमित्वं ज्यायः, धर्मभूयस्त्वात् "अनाश्रमी न तिष्ठेत्तु1 " इति स्मृतेश्च ।

तद्भूताधिकरणम् १०

तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ॥ ४०

नैष्ठिकादिनिष्ठस्य2 प्रच्युत्य3 स्थितिर्न संभवत्येव, नियमात् 4‘तद्रू-

39. Atastvitarajjyaayo lingaacca

But better than this is the other (i.e., the Asrama life); on account of an inferential reason also.

The life of an Asramin is better than that of him, who is not so; because the Asramin has been assigned more duties. The Smrti text says, ' A twice-born should not remain without the Asrama life even for a minute.'

TADBHUTAADHIKARANA 10

40. TadbhUtasyatu naatadbhaavo jaiminerapi

niyamat tadrupaabhaavebhyah

But of him, who has become that (Naisthika etc.) there is no becoming not that, according to Jaimini also; on account of the scripture restraining from the absence of the forms of that. Those, who have entered once the life of Naisthika, etc., must not live without that life; because as a rule


1तिष्ठेत A 1. 2नैयमिकादिभूतस्य M 1. 3प्रच्युतस्य M 1. 4तद्रूपाभावेभ्यः A 1. ...