पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्॥६॥]
१६३
कल्याणपीयूषव्याख्यासमेता

भवेत् । अहंवृतिः ज्ञातारं स्वमेव विषयीकरोति । इदंवृत्तिस्तु विज्ञातुरन्यद्वाह्यं वस्तु विषयीकरोतीति भावः ॥ ७० ॥

 एवं स्वरूपमुक्त्वा, मनसो विंज्ञानमूलत्वमनुमानेन दर्शयति,अहमिति ।

अहंप्रत्ययबीजत्वमिदंवृत्तेरिति स्फुटम् ।
अविदित्वा स्वमात्मानं बाह्यं वेत्ति न तु क्वचित् ॥ ७१ ॥

 इदंवृत्तेरिदमित्याकारकस्य ज्ञानस्य अहंप्रत्ययबीजत्वमहंज्ञानकारणत्वमिति स्फुटम् । अनेनेदंवृतिरहंवृतिमूलिकेति प्रतिज्ञा प्रदर्शिता। तत्र व्यतिरेकमुखेन हेतुमाह, अविदित्वेति । स्वमात्मानमविदित्वा बाह्यं ज्ञातुर्भिन्नं वस्तु कचिदपि न वेत्ति । अनेनाहंवृत्तिरूपस्य ज्ञानपूर्वकत्वादिति हेतुः प्रदर्शितः ॥ ७१ ॥

 एवं विज्ञानं संसाध्य तस्य क्षणिकत्वं साधयति, क्षणमिति ।

क्षणे क्षणे जन्मनाशवहंवृत्तेर्भितौ यतः।
विज्ञानं क्षणिकं तेन स्वप्रकाशं स्वतो मितेः ॥ ७२ ॥

 यतोऽहंवृत्तेः क्षणे क्षणे जन्मनाशौ मितौ ज्ञानविषयौ भवतस्तेन विज्ञानं क्षणिकं क्षणमात्रस्थायि भवेत् । स्वतों मितेर्विज्ञानस्य स्त्रयमेत्र भानात् स्वप्रकाशं च ॥ ७२॥

 विज्ञानस्यात्मत्वे प्रमाणमाह, विज्ञानेति ।

विज्ञानमयकोशोऽयं जीव इत्यागमा जगुः।
सर्वससार एतस्य जन्मन।शसुखादिकः ॥ ७३ ॥

 पूर्वार्धः स्पष्टः । आगमाः ‘तस्माद्वा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमयः” (तै. २. ४.) इत्यादयः । जन्मनाशसुखादिकः सुकृतदुष्कृतफल भोगात्मकः सर्वसंसार एतस्य जीवस्यैव ॥ ७३ ॥

 बौद्धैकदेशिनां माध्यमिकानां मतमाह, विज्ञानमिति ।