पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११४
[द्वैतविवेक
पञ्चदशी

 प्रलये कल्पान्ते यत्र सर्वा द्वैतः प्रपंचो ब्रह्मणि विलीयते तन्निवृत्तौ तस्य द्वैतस्य विलये सति तदानीं विरोधिद्वैताभावेऽपि गुरुशास्त्राद्यभावतोऽद्वयं बोद्धुं न शक्यम् । श्रवणाद्यवकाशाभावात् "सर्वं खल्विदं ब्रह्मेतेि” ज्ञानोत्पत्तेरनवकाशः अतः प्रपंचो नाद्वयज्ञानप्रतिबंधकः, अपि तु तत्सत्यत्वज्ञानं । तस्मिन् प्रतिबंधके मृषात्वज्ञानेनापनोदिते प्रतिबंधकाभावात् प्रपंचस्य सत्वेऽप्यद्वितीयब्रह्मज्ञानं सुसाधमिति भावः ॥ ११ ॥

 ऐश्वरं द्वैतं न निवारयाम इति कोऽसौ निर्बंधः ? अस्माकमिव भवतोऽपि द्वेष आदासीन्यं वास्त्वित्याशंकां समाधत्ते, अबाधकमिति ।

अबाधकं साधकं च द्वैतमीश्वरनिर्मितम् ।
अपनेतुमशक्यं चेत्यास्तां तद्द्विष्यते कुतः ॥ ४२ ॥

 ईश्वरनिर्मितं द्वैतमद्वैतज्ञानं प्रत्यबाधकं न प्रतिबंधकं । अतो न द्वेषः कार्यः।तर्ह्यौदासीन्यमस्त्वित्यत आह, साधकमिति । ईश्वरसृष्टद्वैताभावे गुरुशास्त्रा- देरभावप्रसंगेन तदुपदेशासंभवात् ब्रह्मज्ञानं नोदीयादेव । अतो ब्रह्मज्ञानोपाय- भूतगुरुशास्त्रादिसंपादकत्वेन साधकं च । नातस्तत्रौदासीन्यमपि । किं च तदपनयनप्रयत्नो निष्प्रयोजन एवेत्याशयेनाह, अपनेतुमिति । अपि चापनेतुमश- क्यमनिवार्यम् । भवता धाष्टर्येन द्वेषे क्रियमाणेऽपि न तेन किमपि साध्यम् ।। अतो निष्प्रयोजनो द्वेषो न कार्य इति सुहृद्भूत्वा वक्ति । आस्तां प्रपंचोऽस्तु नाम । कुतः तत् द्विष्यते ? अनिवार्ये वस्तुनि निष्प्रयोजनो द्वेषो भवता किमिति क्रियत इति भावः ॥ ४२ ॥

जीवद्वैतस्य द्विप्रकारकत्वविचारः ।

 यद्यपि जीवसृष्टिर्भावसत्वेन मनोनिरोधेन सद्य एव वारयितुं शक्या तथाऽपि ब्रह्मज्ञानसाधकतयांऽशत उपादेयेत्याशयेन तद्विभागपूर्वकमुपादेयांशं दुर्शयति, जीवेति ।

जीवद्वैतं तु शास्त्रीयमशास्त्रीयमिति द्विधा ।
उपाददीत शास्त्रीयमातत्त्वस्यावबोधनात् ॥ ४३ ॥