पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९
षष्ठोऽङ्कः ।

 युधिष्ठिरः--( आकाशे )अम्ब पृथे ! श्रुतोऽयं तव पुत्रस्य समुदाचारः ? मामेकमनाथं विलपन्तमुत्सृज्य क्वापि गतः । तात जरासंधशत्रो ! किं नाम वैपरीत्यमेतावता कालेनाल्पायुषि त्वयि समालोकितं जनेन ? अथवा मयैव बहूपलब्धम् ।

दत्वा मे करदीकृताखिलनृपां यन्मेदिनीं लज्जसे
 द्यूते यच्च पणीकृतोऽपि हि मया न क्रुध्यसि प्रीयसे ।
स्थित्यर्थं मम मत्स्यराजभवने प्राप्तोऽसि यत्सूदतां
 वत्सैतानि विनश्वरस्य सहसा दृष्टानि चिह्नानि ते ॥ १९ ॥

मुने ! किं कथयसि ? ('तस्मिन्कौरवभीमयोः' ( ६।१६ ) इत्यादि पठति ।)

 राक्षसः--एवमेतत् ।

 युधिष्ठिरः--धिगस्मद्भागधेयानि ! भगवन्कामपाल ! कृष्णाग्रज ! सुभद्राभ्रातः !

ज्ञातिप्रीतिर्मनसि न कृता क्षत्रियाणां न धर्मो
 रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन ।
तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः
 कोऽयं पन्था यदसि विमुखो मन्दभाग्ये मयि त्वम् ॥ २० ॥

( द्रौपदीमुपगम्य । ) अयि पाञ्चाली ! उत्तिष्ठ । समानदुःखावेवावां भवावः । मूर्छया किं मामेवमतिसंधत्से ? ।

 द्रौपदी--( लब्धसंज्ञा । )बन्धेन्दु णाहो दुज्जोहणरुहिरुल्लिदेण हत्थेण दूसासणविमुक्कं मे केसहत्थम् । हञ्जे बुद्धिमदिए ! तुह वि पच्चक्खं एव्व णाहेण पडिण्णादम् । ( कञ्चुकिनमुपेत्य ।) अज्ज । संदिट्ठं दाव मे देवेण देवकी णन्दणेण केसबन्धणं आरहीयदु त्ति । ता उवणेहि मे पुल्लपोप्फदामाइं । विरएह दारिआओ कबरीम् । करेह्म भअवदो णाराअणस्स वअणम् । ण हु सो अलीअं संदिसदि । अहवा किं मए संतत्ताए भणिदम् । अचिरगदं अज्जउत्तं अणुगमिस्सम् ( युधिष्ठिरमुपगम्य । )महाराअ ! आदीवेहि चिदम् तुमं वि खत्तधम्मं अणुबन्धन्तो एव्व णाहस्स जीविदहरस्स अहिमुहो होहि । ( बध्नातु नाथो दुर्योधनरुधिरार्द्रेण हस्तेन दुःशासनविमुक्तं मे केशहस्तम् । हञ्जे बुद्धिमतिके ! तवापि प्रत्यक्षमेव नाथेन प्रतिज्ञातम् । आर्य ! संदिष्टं तावन्मे देवेन

१२