पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
53
Act II, Notes & Translation

 विस्फुरितमण्डलचापचक्रम्--विस्फुरतं मण्डलं यस्य एतादृशं चापचके (चाप चक्रमिव) यस्य तम्. Whose bow stretched into a circle is vibrating in the circumference (in readiness to discharge an arrow).

 अभिषेणायितुम् अभिषेणय is a denominative from सेना with the preposition अमि prefixed, this necessitating the change of स् to प् and of न् to , The meaning is (सेनया अभियातुम्) 'to attack with in army'.

 Translation:- As for Yudhishthira and the twin brothers, ( namely, Nakula and Sahadeva, ) they are (out of the question ( that they should slaughter Jayadratha is impossible): out of ( the two remaining, namely, ) Bhima and Arjuna, which one, pray, is able to march with an army against the king of Sindhu (Javadrat) when he starls holding his circular bow with its circumference vibrating (to let go the arrow)? The two words मण्डल and चक्र' occurring in विस्मुरितमण्डलचापचक्र cannot fail to strike one as redundant author betray that tendency to verboseness in the author, of which there is abundant proof in the play.

 गुरुकृतप्रतिज्ञाभार:-गुरुः कृतायाः प्रतिज्ञायाःभारः यस्य. Who has a heavy burden (to relieve himself of) in the solemn vow that lice has taken.

 1. 27. शङ्कायाः स्थानम्-(Object. of dread or terror, source of fear.

 St. 27. रेणुग्रस्तार्कभासां प्रचलदसिलतादन्तुराण बलानां काटयः कोदण्डज्याकिणाः अगणितरिषुभिः कटोन्मुक्तदेईः श्लिष्यन्योन्यातपत्रैः सितकमलवनभ्रान्ति उत्पादयद्भिः में भ्रातृभिः समरे आक्रान्ताः (सत्यः) दिशि दिारी संपतन्ति ।

 रेणुग्रस्तार्कभासा रेणुभिः प्रस्ता अकस्य भाः यत्र तादृशानां. From whom sunshine is shut out by clouds of dust. प्रचलदसिलतादन्तुराणाम्-प्रचलन्यः असेलतः, ताभिः दन्तुराणाम् Looking indented with swords waving about. कोदण्डज्याकिणाङ्कैः- -कोदण्डस्य ज्या, तस्याः किणानां अङ्कः येषु तै. Bearing marks of scars left by the string of lie bow. अगणितरिपुभिः -अगणिताः रिपव यैः एतादृशैः, Who hold the enemies to be of no account. कङ्कटान्मुक्तदेहैः कङ्कः उन्मुक्ताः देहाः येषाँ तैः-Whose bodies have their armours put off. मिष्टान्योन्यातपत्रैः–श्लिष्टानि अन्योन्येषां आतितपत्राभि तैः, with their umbrella or parasols closely touching one another. सितकमलवनभ्रान्तिं उत्पादयाद्भिः—सितकमलवनं इति भ्रान्तिः ताम्. Giving (to an on-looker) the deceptive impression of their being a grove of white lotuses, कोटि-Ten millions.