पृष्ठम्:वृत्तरत्नाकरम्.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः डलरलाकरम् । रत्नप्रभाटीकोर्पतम्। अथ प्रथमोऽध्यायः । मुखसन्तानसिद्धयर्थे नत्वा ब्रह्मच्युतार्चितम् । गौरीविनायकोपेतं शङ्करं लोकशकरम् ।१॥ वेदार्थशैवशास्त्रज्ञः पच्येकोऽभूद् द्विजोत्तमः । तस्य पुत्रोऽस्ति केदारः शिवपादार्चने रतः ॥२॥ तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् । वृत्तरत्नाकरं नाम बालानां सुखबुद्धये ।।३।। रत्नप्रभाटीका । यश्चिन्तनेन निविलं दुरितं विनाशं सद्यः प्रयाति तमहं हृदि भावयामि , श्रीशैलराजदुहितुस्तमयं धुननं दानागतभ्रमरभूषितगडपालिम् ॥१॥ पतिं पतीनां परमं परेशं धर्मावहं पापनुदं भगेशम् । यकरणं कारणकारणनां देवं नमीडेऽखिलभूनने ॥२॥ पिञ्जलादीन् पुराचार्यान् मातरं पितरं गुरुम् । प्रणम्य प्राञ्जलिर्भूत्वा स्मरं स्मारं शिवं तथा । वृत्तरकरस्याऽद्य तन्वे दममामहम् ।३ ।। इमां टीकां पराश्वापि च्छन्दोज्ञानार्थिनो मुदा । सभाल्य पार्श्वयोर्जुनं स्वयं सन्तोल्य मेधया ।४।। पडिताश्चापि पश्यन्तु बालानां यत्ते हितम् । तदुपादाय सन्तु नाहं सौमि स्त्रयं स्वकम् ॥५॥ सारभूना च भाषऽस्याः सहैब विनियेजिता । क्षिप्रमेवार्थविज्ञानं येन स्यात्पठतां सदा ॥६॥