पृष्ठम्:वृत्तरत्नाकरम्.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रत्नप्रभोपेते वृत्तरत्नाकरे-

 ग्रन्थाले निर्वितप्रस्थसमाप्त्यर्थमवश्यं मङ्गलमाचरणीयमिति श्रुतिमूलकः शिष्टाचारः । तं परिपालयन् 'दरभङ' आदौ शङ्कर- नमस्कारामऊँ मङ्गलमातनोति–सुखमन्तानेति । ब्रह्मा=हिरण्यगर्भः परमेष्ठी * आदिविद्वान् , अच्युत=विष्णुःब्रह्म च अच्युतश्च ब्रहमच्युतौ ताभ्यामर्चितम्पूजितम्, गौरीविनायकोपेतम्थ्री च विनायक गौरीविनायकौ ताभ्याम् उपेतं सहितम्, लोकस्य= जगनः, भक्तलोकस्य वा शङ्करम्बुखकर्तारम्, सुखसन्तानसिख्य- र्थम्=सुस्चे शास्रार्थविषयकबुद्धिप्रसादजनितः प्रमोदविशेषःतस्य सन्तान=परम्परा अविच्छिन्नप्रवाहः , तस्य सिद्धिः लाभः प्राप्तिरिति यावत् तदर्थम्, नत्वा=। यजु-सुखमात्यन्तिकं मोक्षलक्षणम् सन्तानः=पुसपैग़ात्रिः, सिद्धयोऽणिमादयस्तदर्थ नत्वा इति व्याख्यातं नद्रभसात् प्रकृतविषयानुपयुक्तः। परम्परया तत्प्रयोजनान्वाण्यनेऽपि मुख्य एव कर्य सम्प्रत्ययान् । तेन केदारेण वृतरक्षाकरं नाम छन्दः क्रियत' इति परेणान्वयः। कीदृशः केदारः-इत्याका(यां तदीयनामजा तीष्टदेवतादिनिर्देशपूर्वकं निर्दिशति–भेदाभेद । वेदार्थशैवशास्रशः= वेदाः कगाद्यश्चत्वारोऽनेकशास्त्रात्मकाः तेषामर्थाः कर्मोपासनाश नरूणः प्रतिपाद्य विषयः । किंवा वेदस्य अर्थः परमं प्रयोजनं सविलासाज्ञाननिवृत्तिपरानन्दावाप्तिरूपम्, शैवशास्त्राणि शिवोपास नाप्रधानपरकाणि शिवतन्त्राणि यानि उपजीव्य ग्रलम्भोपर्यपि श्रीकण्ठप्रभृतीनामाचार्याणां भाष्यकरणप्रवृतिरभूत् तानि, तेषां जाना रीति शः एवम्भूतः, पद्येकः=पव्येकनामा द्विजोत्तमः=वेदविहिता चारनिष्ठो ब्रह्मणः, अभूत्=आसीत् । एतेन स्वपितृनाम जातिथोक्ता । तस्य=पव्येकस्य, पुत्रः=तनूजः, केदारः=केदारनामा अस्ति । स पुनः कीदृशः--शिवपादार्चने रतः=शिवचरणसेवापरः शिवोपासक इत्यर्थः । एतेन तेन स्वदेवतोक्का ।

 स्वग्रन्थरचनप्रयोजनं स्पष्टीकुर्वन् तादृशेतरप्रन्थेभ्योऽस्योत्त मतां वक्ति-तेन' इति । तेन–केदारेण, छन्द:=वर्णमात्रादिच्छन्दः प्रतिपादको अर्थ इत्यर्थः कथंभूतं तत्-लक्ष्यलक्षणसंयुतम्लदयश्च लक्षणश्च लक्ष्यलक्षणे स्त्रोदाहरणे ताभ्यां संयुतं समुपेतम् एकत्रैव सौभाग्यवती। बितिः । अथ जयतु विवृतिरेष सौभाग्यवती यमधिकतरबाथां । गूढा साध्वी सरला औौमनवणं सुवृत्तनिर्देशश ॥ २ सर्गादौ यस्य हृदि भगवता महेश्वरेण वेदाः प्रकाशिताः । 'यो वै प्राणी विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै' इति (स्वताश्वतर अ० ६ मं० १८) धुनेः ।