पृष्ठम्:वृत्तरत्नाकरम्.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०१
प्रथमः परिभाषाऽध्यायः ।

चतुर्युः-अर्धसमवृताधिकाराऽध्यायः । १०१ अयुजि=विषमे पावे नयुगरेफत=अगण्-नगण-गणम् परतः यकारः=यगणः स्यात् , युजिञ्चमे पा नजौ=नगणगौ तरग=जगण-गणशुरयश्च स्युः, तदा 'पुष्पिताग्रा' नाम छन्द उच्यते । भाषा-याद विषम पादों में दे। मगण में परे एक रगण, एक यगण हो और सम पद में एक नगण, द जगण, एक गण और अन्त में एक गुरू हो तो वह छन्द 'पिताम’ कहत है । उदा० ) यथा था ( अम्मगुरुचरणनम् ) - भुवनधव ! मदङ्गपाल ! त्वयि सततं समु समतु भयम् । अनिशमिदमहं समीहमान भगत एव भाग भव्यतुः ॥ वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः । पुष्पिताग्राभिधं केचिदौपच्छन्दमिकं परे ॥१०॥ विपश्चितः=पण्डिताः अपरवक्त्राख्यं वैतालीयमेव वदन्ति पुष्पिताग्राभिधं छन्द औपच्छन्दमिकमेव वदन्ति ॥१०॥ ० ज० र० ज० ज० ० अ० व० ० == ====== === ========== -- ऽ । ऽ -ऽ ।-७ ।• - S - S -७ ।ऽ। ऽ ।•ऽ ।ऽ -$ स्यादयुग्मके राजा र समे तु जरौ जरौ गुरुर्थेद । यवान्मनीयम् ॥११॥ अयुग्मकैविपमें पावे रज=रगण-जगण, पुनः ज=गण जगुणैौ च स्याताम् , समेद्वितीये चतुर्थे च जगण-गणैौपुनः जरौ=जगण-गणैौ च स्यानाम् अन्ते गुरुम्छैकम् ? तदेवं यचात्क यवशब्दात् परा मती=*यचमती' नाम छन्द इत्यर्थः । भाषा–यदि विषम ५,दो में ( क्रमशः ) रगग, जगण, पुनः रगण, एक जगण हैं और सम पाद में जगनु, रगगा, जग्ग, गण से परे एक गुरु है। तो उन छन्द का नाम ‘यचमत’ होता है (उदा० ) यथा वा

  • श्रीलोकनाथो नाम कवी रावळेपणीच तय्योऽस्माकं मनयिऽभूत् ।

तम्प्रति गुरुभिरे कदा। पत्रं प्रदिनगन । नेत्रस्यमिदं पद्यम्-- यथबा श्रीमद्भागवते तृतश्रम्य चतुर्थे-- इति मद विद्वरेण विश्वमूर्ते- गुंणकथया मुधया नविनंतापः । क्षणमिव पुलिनै यमस्वमुस्तां समुचित औपगविनिशां तर्तुsगन् ।