सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वशिष्टाद्वेतसिद्धिः [८६ : ६० वेदान्तविद्यासम्प्रदायस्य पुनः प्रवृत्तिनैव अभविष्यत् । अतोनाथोपज्ञ प्रवृत्तमिदं दर्शनमित्याहुः । श्रीमन्नाथमुनिभिः कृतः न्यायतत्त्वाभिधानो मन्थन ब्रह्मसूत्राणां उपनिषदां वा विवरणपर: | अपि तु वेदान्तदर्शनानुगुणतया प्रमाण- प्रमेयव्यवस्थापनपरी न्यायशास्त्रमन्थः । आक्षपादे न्यायसूत्रे वेदान्त- विरुद्धांशा बहवः सन्ति । तान् विमृश्य न्यायशास्त्रपरिष्कारोऽत्र कृतः । त्वेऽपि न्यायशास्त्रस्य वेदविरुद्धांशाः स्मृत्यधिकरणन्यायेन अनाद- रणीया इति श्रीदेशिकचरणा आहुः । ब्रह्मसूत्राणां आर्षाणां मेव अविरुद्धमनुकूलं च व्याख्यानमस्ति चेत् तदेव माझं, मन्वाद्यपढहरावत्, न तु विरुद्धमनार्षं च शाङ्करादिकमिति श्रु० प्र० यामुक्तम् । उभयमिदं सुसङ्गतम् । इत्थं न्यायशास्त्रपरिष्कारस्य श्रीमन्नाथमुनिभिः स्वमन्थेन कृतत्त्रेऽपि तैः कृतं वेदान्तप्रवचनं बादरायणसूत्रतत्कालस्थिततद्वृत्ति- विशेषादिग्रन्थमुखेनैव श्रीमन्नाथमुनेः शिष्याः अष्टौ परिचिताः आत्मसिद्धौ यामुनाचार्यैर्निदिष्टः श्रीवत्साङ्क मिश्रः शङ्करानन्तरकालिकः न नाथमुनिशिष्यः | अयं श्रीवत्साङ्क मिश्रः सूत्राणां साक्षाव्याख्यानकारः, न तु द्रमिडभाष्यव्याख्यातेत्यादि प्रागुक्तम् । तदत्र ‘ऊ६ः' इत्युपक्रम्य असंबद्ध बहूक्त्वा निश्चप्रचमित्युपसंहरन् तपस्वी दुश्चिकित्सचित्तविकारः शोच्यः | ६०. बोधायनवृत्तेः . अतिविस्तृतत्वात् सम्यक्प्रचारविरहात्, सर्वत्र प्रचारे वर्तमानानामेव ग्रन्थानां कीर्तनस्याद्दिष्टत्वाच भगवद्यामुनमुनिः बोधायनं न निर्दिष्टवानित्युक्तम् । एतन्मतानुसारिणोः ब्रह्मनन्दद्र मिन- चार्ययोः निर्देशादेव तस्मिन्नपि उपकारस्मृतिः कृतैव । अत्र पूर्व षोडशे पर्वणि कृतां अद्भुतां काञ्चन कल्पनां उपबृहयन् वदति - आत्मसिद्धौ 'द्रमिडभाष्यकृता' इति निर्दिष्ट न ब्रह्मनन्दिवाक्यभाष्यकारी इमिडा चार्यः । द्रमिडाचार्य इत्येत्र निर्देशे कर्तव्ये द्रमिडभाष्यकृदिति तस्य