पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० विशिष्टाद्वैत सिद्धिः [ ६७ इति । अत्र 'नवा मायामात्रम्' इति द्रमिडभाष्यस्थतया पठ्यमान- मसहमानो बहु लिखति । अत्र भरवतोऽप्राकृतनत्यरूपतत्त्वसाधक तया वाक्यभाव्ये अद्वैतप्रतिकूले एवेति सम्बनिरूपितम् । अथान ते अप्रति- कूले इनि कुर्वन् 'न बा मायामयं इत्येतत् प्रक्षिप्तमिति प्रतिजानीते। सगुणब्रह्मचपयं रूपवचनमित्वंतत् पर्यायेन मिथ्यात्वप्रतिपादन मेवेति पूर्वमेवातम | लालायां वत्तासव इतिवत् शब्दभेदमात्रामति तत्र भवान् वार्तिककारः । न वा मायाम मित्त विनाऽपि मायामात्रत्वनिरासपरं भाष्यमिति दर्शितमेव श्री सुदर्शनसूरिभिः । ऐन्द्रजालिषवस्तुवत् मायाकृतमिति शङ्काव्यावृत्त्यर्थमाह- तत्तु इति | मिथ्याभूतं दुष्टेन्द्रयग्राह्यम् अदुष्टकरणग्राह्यत्व- श्रवणात् परमार्थभूतमिया॑भप्रायः । इति हि तेषां विवरणम् | पञ्चत्रिशे पर्वणि इदं विवरणमुदाहृत्य शास्त्री दुनिया परज्ञाननिबन्धन यामत बाह्य- अलिखत् – 'तत् -- इत्यादि । अत्र वीमद्भरेवं विवेचनीयम् | माध्ये न्द्रियाग्राह्यत्वमुक्त्वा 'अकलुपेरा मनसा साधनान्तरवता गृह्यते' इत्युच्यते । अत्रत्येन विशेषन केवलेन मनसा माह्यत्वं व्यवच्छि- द्यते । तत्र अऋतुगेत्यनेन सर्वदोषहानिरुक्ता | 'साधनान्तरवता' इत्यनेन भक्तिकृतयोग्यताविशेषविशिष्टत्वमुक्तम् । एवं सर्वदापांवनिर्मुक्त- पारमार्थिकत्वस्य समग्रयोग्यतासम्पन्नान्तःकरण जनितप्रत्यर्थाविपचे सर्वथाइसम्भवान् पारमार्थिकत्वं साधु प्रतिपादितं भवति । अयमाह - भाग्यवाक्यं तु “भगवद्रूपं चक्षुपा न गृह्यते । किंतु विशुद्ध मनसा गृह्यते,” इति वस्तुतत्त्वं बोधयत । न तु चक्षुरप्राज्ञत्वेन विशु- द्धमनीग्राह्यत्वेन च पारमार्थ्यं साधयति । इति । इदमयुक्तम् । चक्षुरग्राह्यत्वेन पारमार्थ्यसिद्धिर्न कस्यचिदभिमता । विशुद्धमनोप्राह्यत्वेन तत्सिद्धिरित्येतत्तु दुरपलपम् । अदुष्टकरणजन्य-