पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ : ६७ ] अनुबन्धः ३७६ ६६. अवन्तिसुन्दर्या उपवर्षकृतकोटि बोधायनसंज्ञावान एक एवं चाचार्य इत्युच्यमानं सूपपन्नमित्युपपीपदाम | मेखलायामुक्तः कृतकोटिरपि स एवेत्यदहशाम एवं सुचरितमिश्रकीर्तितः कृतकोटिरांप स एवेति । प्रपञ्चहृदयेऽपि कृतकांटेरेव बोधायनत्वं, ‘तस्योपचदन्यत्वे पृथगू वृत्त्यन्तरकर्तृत्वं च स्फुटं प्रतीयत इति न्यरूरुपाम | अतः उपवर्षा- दन्यो वा अनन्यो वा कृमीनाशाबोधायनो नाम महात्मा आसीदित्यप्रकम्प्यमेतत् । “नास्तीत्येवास्माकं निश्चय इति सिद्धम्” इति यदुपसंहियते तत् कामं युक्तम् । शान्त्रिण एवं निश्चय इति हि सिद्धमेव । द्वेषपारवश्यकृतेन आन्ध्येन सतोऽपि वस्तुनः वीक्ष णाक्षमत्वात् | अनेनानुसृतया नीत्या भेदश्रुनयः घटकश्रुतयश्च रन्ध्रान्वे- षिमिः विशिष्टाद्वैतभिः कल्पयित्वा उपनिषत्सु प्रक्षिप्राः, न वस्तुतः श्रुतयः इत्युक्त्वा सुखमद्वैतं प्रतिष्ठापयतुं शक्यते । प्राचाऽतिनः किल • तथा बुद्धिमन्तः यथाऽयं शास्त्री । अयं नूनमचिरान् तथानि वक्ष्यति । ६७. परेषामयोग्यत्वनिरूपणसंरम्भान् पुनर 'हिरण्मयः पुरुषो दृश्यत इति प्राज्ञः सर्वान्तरः स्यात्' इत्यादिवाक्यतद्भाष्यग्रन्थविषयं वेदान्तसारादिकं प्रति किञ्चिदाह | अयं वेदान्तसारग्रन्थः - तदेतद्वाक्यकारश्चाह - 'हिरण्मयः पुरुषो दृश्यत इति प्राज्ञः सर्वेश्वरः स्यात् लोककामेशोपदेशःत्, तथोद्यात्पाप्मनाम्' इत्यु- क्तूवा, तद्रूपस्य कार्यःवं मायामयत्वं वेति विचार्य 'स्याद्रूपं कृतक- ममुग्रहार्थं तच्चेतसामैश्वर्यान्' इति निरसनीयं मतमुप-यस्य 'रूपं वाऽतीन्द्रियमन्तःकरणप्रत्यक्ष निर्देशान्' इति । व्याख्यातं च द्रमिडाचार्यैः - 'नवा मायामात्रम् | अञ्जसैव विश्वसृजो रूपम् | तत्तु न चक्षपा ग्राह्यम् । मनसा त्वकलुषेण साधनान्तरवता गृह्यते.…………."