सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ ] अनुबन्धः ३६६. इति तत्र ब्रूमः | सुरापायी किल कश्चिदुवाच --नन सुरां पिबेविति नकार- इयवति श्रुतिवाक्ये एकनकार भ्रान्तिः शठानामिति । 'बोधायनपार्श्व- गमत्' इत्य न्वितं वाक्यमिति सत्यमेनत् | “बांधाय नः उपवपभजनं इत्येव शुद्धः पाठः" इति तु 'नन सुरां पिबेत्' इत्येव शुद्धः पाठः इत्येत- त्तुल्यम् । आज्ञप्तमित्यस्य विशेष्यमपेदयते | यःवता तल्लाभः तात्रत् शोधनं कर्तव्यम्, न त्वधिकम् । अतत्वात् । तत्र बांधायनेति पार्श्वोति च पदद्वयमपेक्षितविशेष्य समर्पणे अक्षमम् । तदनन्तरश्रुतगम्यर्थो गमनं तत्क्षमम् | तत्र लुङर्थो भूतत्वं नान्वेति । अतस्तन्मात्रं परित्यज्य गमनमिति शोधनमपरिहार्यतया कर्तव्ये भवन । तथा च आज्ञप्तं च देवेन बोधायनपार्श्वगमनम्” इत्यन्वयाथयाः सामञ्जस्यात् अन्यत् यत् किमपि कल्प्यमानमप्रामाणिकम् । एवमपि 'अनम्भावी चायमर्थ' इत्युपरि दृश्यमानमनबगतार्थमेव झवतिष्ठते । तदर्थं ‘बोधायनपार्श्वगमनमनु भावी' इति वा 'बोधायन- पार्श्वगमनेन भावी' इत वा शोधनं साधयः । 'आज्ञप्तं च देवेन इति प्राक्तनं उत्तरत्र नाति । स्वत त्रवाक्यमेव भवति । कृता च कर्तव्यविषये आज्ञा देवेनेत्यर्थः । कर्तव्यं च व्याडिवाक्यज्ञातमेत्रेति पुनरिह स्पष्टं नोच्यते । किन्तु उत्तरवाक्येन व्यज्यते । बोधायनपाश्व- गमनेन भावी चायं ब्रापोऽर्थः' इत्युक्तचा हि तत्पार्श्वं गन्तव्यमित्येवंरूपा सा आतिशं प्रतीयते युक्तं च । आवश्यकं च ज्ञप्तं चेत्यस्य पृथग्वायत्वम् | 'आदिष्टं च स्वामिना श्रुतधरमा- योपवर्षं भजेति’ इति व्याडिवाक्य इवेह इतिशब्दाश्रवणान् । 'कृते चार्थे हस्त एव ते प्रत्यर्पयिष्याम इति' इतीन्द्रदत्तवाक्यावसान एव तच्छ्वान् | अतः एनमेतत्सखमित्यादि इन्द्रदत्तस्य स्ववाक्यमेव | न त्वाज्ञा भिलापक्रम | एवं प्रमाणप्रतिपन्नार्थैकवादिनो विशिष्टाद्वैतिनः । अणुमात्रमपि न