सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः २५.३ १७. अंशत्वम् अथार्थापत्तिमाह। 'पादोऽस्य विश्वा भूतानि' 'ममैवांशो जीवन्तोके जीवभूतः सनातनः' इति श्रुतिस्मृत्यरंशवव्यपदेश |दप जीवनह्याभेद- सिद्धिरिति ! अंशत्वस्य प्रकारान्तरेणासम्भवान् घटाकाशस्य महाकाशं प्रतीव कल्पितप्रदेशत्वरूपमंशत्वं जीवस्य वाच्यम । तथा चाभेद् सिद्धि- रिति मन्यते । अत्र वदामः | विश्वानि भूतानि सहवर्णत्व दियमित- महिमातिशयविधि ट्रस्य पुरुषस्य पाद: अंश इनि तावदस्य: श्रुरर्थः । पूर्वं 'एको देवः सर्वभूतेषु गूढः' इत्यत्र सूतशब्दवःच्य जीव गवर्नित्वा- क्तथा ब्रह्मणम्नतो भेदः सिध्यनीति पर केस 'भूतशब्दो न चेतनवाची | तु चेतना वष्ठितशरीग्वचीयुक्तवता भवताऽत्र चेतनवाचित्वं कृत्वा तस्य ब्रह्मांशत्वमुक्तमिति यदुच्यते तेनः व्यवस्थि- तत्वं निमगिळभ ं चात्मनः ख्याप्यत इति पश्यतु भवान । अथ पुरुषस्य कथमंश इति पयालोचने अत्यनेन परामृ- ष्ट्रस्य पुरुषस्य ये विशेष : पूर्वावगताः ये च भूताना, तद्परित्यागेनै- ! वांशता वाच्या प्रमावगतत्वान् श्रुतिगम्वत्वाच | पदान्तरेण पश्चा- देव हि ऋ॒शत्त्रमवगम्यते । तत्र कारणं कार्यं च विशिष्टमित्युपादितम् । विशिष्टे च विशेषांशन जीवानां ब्रह्मांवशेषत्वाच अंशत्वमन्य- यैव सम्पमिति अस्येत्यस्य सहस्रशीर्ष वा लक्षित चैतन्यपरत्वाश्र- यणे भूतशब्दोक्तजीवानां कल्पितप्रदेशाचा च नार्थापत्तः प्रसरति । नानाव्यपदेशादिति सूत्रे नानाव्यवदेश इति भेदव्यपदेश उभ्यते, सृष्टृत्वसृज्यत्वनियन्तृत्वनियाम्यत्वादिवचनरुपः । अन्यथा चापीति अभेदव्यपदेशः तत्वमस्यादिरूनः उभयव्यपदेशादंशत्वम् । अंशत्वेऽङ्गीक्रियमाणे उभावपि व्देश पन्नौ भवतः अतशत्वमङ्गी- कर्तव्यमिति भावः । तत्र मृत्यसृज्यत्वादिभिः स्वरूपभेदः सिद्धः | तो भेदव्य देशो मुख्यः । -