सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० विशिष्टाद्वैत सिद्धिः द्वितीयः दूपणं नैव आर्जवलक्षणम् । एवं सार्वज्ञ्यत दभावौ जगत्कर्तृत्वतदभावौ अल्पा- नन्दत्वनिरतिशयानन्दत्वे च तादृशा धर्माः । दुःखित्वदुःखद्भेदोच तथा । अथ यत् भेद मात्रे 'सद्धसाधनम् । तात्त्विक भेदे साध्यवैकल्यमिति, तदपि फल्गु । कीदृशं भेदमादायेदं सिद्धसाधनमुच्यते, प्रातिभासिकं वा घटपट योर्याहशस्तादृशं वा घटाकाशमहाकाशयांर्याहशस्तादृशं वा । नाद्यः । बाबाभावेन प्रातिमालिकत्वायोगान् । भवतैवानभ्युपगम।च्च । अत एव न द्वितीयः । न हि त घटपटयोरिव दहनतुहिनयोरिव च जीवंशयो- र्भेदः इष्टः । ईदृशश्च भेदः साध्यत्वेन निर्दिष्टः । अत एव न तृतायः | स्थापनायां तादृशस्व अनिर्देशात् । तथा च दहनतुहिनयोरिव जीवेशयां- र्भेदस्य सिषावयिषितत्वात् तत्र च भवता सिद्धसाधनस्योद्भावयितुमश- क्यत्वाच्च, भेदप्रमितौ सत्यः बाधक प्रमाणामावेन स्वयमेव तात्त्विकत्वसि- द्धचा प्रयोगे तद्भटनमनपेचिनभिनि साध्यवैकल्यादिप्रयुक्त डूष एस्य नास्ता बकाशः एतेन साध्याप्रसिद्धिविन्धन दूपणं सर्वे निरस्तं वेदितव्यम् । यच्च प्रसिद्धेतरभेदः पृथिव्यामिव प्रसिद्धजीवभेदी ब्रह्मण सिद्धयतु । न तावता तद्भुततात्त्विकमनि सिद्धयति । व्यावकत्र्यतिरेकस्य व्याप्य व्यतिरेकमात्रसाव नसमर्थत्वान् इति तदपि दत्तात्तरम । न हि सुप्रतिष्ठि- तेन प्रमाणेन प्रमेये प्रमिते पुनस्तत्र तात्त्विकत्व सिद्ध पृथग्यतनीयम् । प्रमितस्यातात्त्विकत्वायागान् । अतात्त्विकस्य प्रमितत्वायांगात् । जीवेश- भेदस्य तात्त्वित्त्रे अद्वैतं न सिद्धयतीति चेत् सत्यं न सिद्धयति । तत्र अनुकम्पैवास्मःकं भवन्तं प्रति । तथापि कि क्रियताम् । प्रमाणशरणोद्दि वयम् । अतः सुहृद्भावेन ब्रूमः - । त्यज्यतां केवलाद्वैतं दुस्साधं निपुणैरपि । पद विशिष्टाद्वैतमध्यताम् || यच्च भेदानुमानविशेषाणां स्वशब्दधर्मशब्दादि प्रयोगनिबन्धनान- नुगमदोषांद्भावनं तत् स्त्रोपन्यस्तस्त्रप्रागभावयतिरिक्वेत्यादिकमपि