सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ २ यष्टवेत.सद्ध प्रथम व्याप्यत्वासिद्धेः इति , तन्न । व्यर्थविशेषणवेऽपि व्याप्तेरनपयात् । तदुक्तं न्यायपरिशुद्धवाचार्यचरणैः व्यथविशेषणप्रयोगेऽपि विशेष्यमात्रव्याप्तेरनपक्रम विशिष्ट स्यापि व्यभिचाराभवेन व्या-सिद्ध: । न हि कार्यत्वमनित्यत्वं न व्यभिचरति, प्रयत्नभैरवं तु व्यभिचरतीति सम्भवति । न च धूमवत्वालोकयत्त्वे प्रत्येक पावकाविनाभूते । धूमवत्वे सत्यालोक बत्वादिति प्रयोगे तु अधिनाथं त्यजत इति युक्तिमत् । अतो व्यर्थविशेषण्णवेऽपि न व्याप्रभङ्गः। पक्षादिविशेषणवैयर्थेषु तु न व्याप्यत्वसिद्धिप्रसङ्गऽप । इति । वस्तुतस्तु न प्रकृते विशेषणस्य वैयर्यम् । असद्विलक्षणस्वा- दित्यत्र आत्यन्तिकसत्त्वविवक्षणात् । प्रतिभासिकस्य अत्यन्ता सत्वाभावात् । भ्रमस्थले हि भ्रमविषयस्य धर्मिव्यतिरिक्ते क्वचितं सर्वमस्त्येव, न तु यत्र काष्यसत्त्वं शशभृङ्गादेरिव । अत एक विधा- सत्त्वोक्तो इतरासवानुत्तेः उभयोश्च मिलितयोः साध्यप्रयोजकस्वात क्क विशेषतस्य वैयर्यम । यच ‘अस्मन्मतमाश्रित्य हेतूकरणे च देहात्मैक्ये ब्रह्मज्ञानेतरामध्ये व्यभिचार इति तदपि न । तस्य प्रांतभासकत्वन तदधिक अर्धभाधान । न च ब्रह्मज्ञानतरबाध्यत्व मेव प्रातिभासिकस्बम । देहात्मैत्र्यस्य च तन्नास्ति । यावत्संसार तत्प्रतीत्यनुवृत्तेः । तदत्र साध्याभावेऽपि हेतोः सत्वान् टुनिबारा व्यभि चार इति शङ्कयम् । ब्रह्मज्ञ:नेतरेण मम देह इति प्रत्यक्षेण, स्तन्यपान दिशेनमृतेनानुमानेन च आत्मनो देहव्यतिरेकस्य निश्चिततया देहात्मैक्यप्रातिभासिकरवस्यासन्देहगन्धमवधूतत्वात् । देहसंसर्गापाधेर् नुवर्तमानतया आत्मनस्तदैक्यप्रतीत्यनुवृत्तवपि तन्मिथ्यात्वावधारणम्य निविघातवात् । प्रतिभासमात्रनिष्पन्नशरीरत्वस्यैव प्रातिभासिकपदर्थ स्वात् । अधिष्टानधृत्यत्यन्ताभावप्रतियोगित्वरूपमिथ्यावप्रतीतेरेव बध