सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१३ 131A

  • ई.)

अनुमानघाः’ ५१ ); प्रत्यावरुद्धार्थं एव वेदप्रामाण्यात ..असून प्रस्यक्ष बाधः सुतरामसम्भवदुक्तिकः । अत्र श्रीसेबहूकुत्व-द्यन्ते : स्वमूर्तुर । इस्यं प्रकाशयन् इदमाह—मैवं मंस्थाःयसमत्वेने प्रेम् उपस्थित एवं निश्चितेऽपि सत्वद शङ्का भवतीति ब्रूमः । न तु निश्चितमाने शङ्का भवतीति । तथ। च यदुक्तं बौद्धं प्रति भट्टयार्तिके “दुष्टज्ञनगृहीतार्थप्रतषेधोऽपि युज्यते । गृहोतमात्रबाध तु स्वप. क्षोऽपि न सिद्ध्यति |” इति, तदपि न विरुद्धयते । गृहोतमत्रबाधस्य तच्छङ्कायाश्चानुक्तेः ।” इति, ‘‘आगमादप्रामाण्यमूलक्रशङ्कया एव स्वीकारात्” इति च । प्रभवेण प्रचक्षत्रे निश्चिते, प्रकारान्तरेण तत्र शङ्कायाः कथमप्यसम्भवे स्थिते स्वाभिमतार्धाद्वैतद्भfतबलादेव शङ्क। भवतीत्याह । प्रत्यक्ष ।वरूद्धमप्यर्थं बोधयितु’ प्रभव त वेद इत्येतत् यदि ‘सद्ध स्यात् तदा एवमपि वक्तुं कदाचिद् युज्येत । न च तसिद्धम् । ‘'प्रवृत्ता हि श्रुतिरनपेक्षतया स्वतः प्रमाणत्वेन न प्रमाणान्तर- मपेक्षते । प्रवर्तमाना पुनः स्फुटतरतिष्ठितप्रामाण्यतर्कचिरोधेन मुख्यार्थान् प्रकाव्य जघन्यवृत्तत नीयते । यथा मन्त्रर्थ वादावित्यर्थः ।” 1713, इत भोक्त्रापत्यधिकरणभमयां यदुक्तं स एव सर्वत्र वैदिकानां सिद्धान्त भवतुमहतत्यवगन्तव्यम् । तदेवं प्रपञ्चसत्ताग्राहिप्रत्यक्ष प्रामाण्यं प्रति शङ्कायाः कथमप्ययोगन् तेन मिथ्यास्चानुननस्य बाधो दुरुद्धर एव । १६. अनुमानघ।धः अथ विमतं सन् परमौसद्द प्रातिभासिकस्वानधिकरणवे सति असद्विलक्षणत्यात्. ब्रह्मवत् , व्यतिरेकेए शश्ःट्झ यद्वा, इंति मिथ्यात्वानु- मानबाधक विश्वसस्यस्यानुमानं यद् दूष्यते तदपि न युज्यते । तथाहि । यदुच्यते ‘वन्मते प्रतिभासिकस्याप्यसत्वेन व्यर्थाविशेषणतय