पृष्ठम्:विमानार्चनाकल्पः.pdf/9

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

।। श्री ।। मरीव्विसंहिता  उपोद्धातः  निखिलभुवनतलविदितमेव श्रीमती वेंकटेशस्य क्षेत्रमिदं शेषमहीधरशिखरे विराजमानं अस्मिन् युगे प्रायस्तमसावकुण्ठितेपि भक्तजनानुकम्पया निजमाहमान प्रत्यक्षमिव प्रकाशयन् सकलभुवनस्थिति मातन्वन् अशेषश्रुतिस्म्रुति मुख्य प्रतिपाध्यो भगवान्मुकुन्दः श्रुतिगोचरेणॅवपथा ऋषिसंप्रदायात् समर्च्यमान इह विलसति। तदर्चनं च वेदानुयायित्वेन प्रसिद्धं वेदैकोपक्रमं श्री वैखानसशास्त्र मवलम्ब्य हि प्रवर्तते । तच्च शास्त्रं बह्वीभि स्संहिताभिर्विस्तृतं । तत्र भगवतो विखनसोमहर्षे श्चतुर्मुखात्मकस्य शिष्यप्रवरेण मरीचिना संपादितासु या आनंदाख्या संहिता सैवात्रानुष्ठानविषयः । कालतोलुप्यमाना सा संहिता समुज्जीवनीयेति कृतोत्साहैः, निरवधिक श्रीहरिगुरु भक्तिभरेण साक्षात्कृत श्रीमद्वेण्कटाचलाधीशेनसहदिव्याक्षक्रीडारसविशेषास्वादनॅकतानान्तःकरणानां विरागिकुलसार्वभॉमानां श्रीस्वामीहाथीरामजी गुरूवर्याणांश्रीमद्दिव्यसिंहासनमलड्गुर्वाणॅः श्री शेषाचल श्रीपद पुरादिविलसच्छी भगवद्दिव्यालय श्रीकार्यनिर्वहणधुरीणॅः विरागिकुलशिरोभूषणॅः श्री प्रयागदासजी समभिख्यॅः श्री महन्तवर्यॅः मुद्राक्षरॅः समुध्य प्रकाशिता लसति |  महर्षेर्मरीचेराचार्यश्सू तिप्रसिद्धो विखना नाम चतुराननएव, आहोस्वित् तदावेशयुतस्तच्छिष्यप्रवरो विखना नाममहर्षिरस्य वेदानुग्रुहीतस्यसंप्रदायस्य प्रवर्तकः तत्प्रणीतंच भगवच्छास्त्रं सर्वोत्तममिति तावत् कतिपयश्रुत्यादिप्रमाणोदाहरणेनाभिग्नानुपतिष्ठामहे ।। ततः :-