पृष्ठम्:विमानार्चनाकल्पः.pdf/7

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवस्थानप्रचुरणविभागसंपादकेभ्यः एन्. एस्. राममूर्तिमहोदयोभ्यः धन्यवादशतानि। श्रीवैखानसशास्त्रग्रन्थप्रकाशने सिद्धप्रयत्नेभ्यः श्रीवैखानसदिव्यसिद्धान्तविवर्धिनीसभाया: कार्यदर्शिभ्यः दीविवंशजेभ्यः गौतमसगोत्रेभ्य: विखनसाचार्यवर्येभ्यः स्वस्तिर्भवत्विति आशीः।   श्रीस्वामीहाथीरामजी पीठाधिपतिभिः श्रीप्रयागदासजीसमभीरव्यैः महन्तवर्यैः श्रीश्रीनिवासथगवद्दिव्यभण्डागारोद्ध्रुतद्रविणेन चेन्नपुर्या मुद्रापितपुस्तकमनुरुद्ध्य पुनर्मुद्रितोSयं ग्रन्थः । अस्मिन् मुद्रणे साहाय्यं कृतवतेभ्यः डाक्टर् मुत्तुकृष्ण महोदयेभ्यः “भाग्यम्" मुद्रणालयाधिकारिभ्य: सहर्ष कृतज्ञतापूर्वकधन्यवादन् व्याहरामि।| इति तिरुमल, विद्वज्जनविधेयः २३-१२-९७. माडम्बाक्कम् कृष्णस्वामि श्रीनिवासभट्टाचार्यः तरुिमलतिरुपतिदेवस्थानास्थानयण्डित: ।