पृष्ठम्:विमानार्चनाकल्पः.pdf/51

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 पटल: 6 15 तत्तत्प्रधानाग्नॉ हौत्रं प्रशंस्य, तत्तन्मूर्त्तिमन्त्रै स्तत्तत्परिषद्देवानामावाहनादीनि कारयेत्, आदिमूर्त्तेरनन्तशयनस्यच सभ्याग्नॉ वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, श्रीभूमिदेवत्यंसर्वदेवत्यं च हुत्वा, पुरुषमूर्तेराहवनीये पुरुषसूक्तं , सत्यमूर्तेरन्वहार्ये विष्णुसूक्तं, अच्युतमूर्त्तेर्गार्हपत्ये वैष्णवं, अनिरुद्धमुर्तेरावसध्ये रुद्रसूक्त मेकाक्षरं चतुष्कृत्वो हुत्वा, वाराहस्य सभ्याग्नॉ 'क्ष्मामेका' मिति मन्त्रेण अष्टाधिकशातं हुत्वा, नृसिंहस्य गार्हपत्याग्नॉ 'यो वा नृसिंह इत्येकं, नरनारायणयो: पॉण्डरीकाग्नॉ 'सत्यस्सत्यस्ठ' इति मन्त्रं विष्णुगायत्रीं च अष्टोत्तरशतं हुत्वा, अत्रानुक्तं सर्वं महा प्रत्तिष्ठोक्त क्रमेण कृत्वा, रात्रिशेषं व्यपोह्य, प्रभाते स्नात्वाऽऽचार्यादिभ्यो दक्षिणां दद्यात्, सर्वान् देवानुत्थाप्य रत्नन्यासं विना चरराशॉ तत्तस्थानेप्रतिष्ठाप्य, पुण्याहं वाचयित्वा, नित्यार्चनविधानेनाऽभ्यर्च्य, हविर्नि वेदयेत् ॥ षण्मूर्तिप्रतिष्ठाचेत् वाराहं नारसिंहं नरनारायणौ च हित्वा, षण्मूर्तीः संस्थाप्याऽर्चयेत् । पंचमूर्त्तिं प्रतिष्ठाचेत् अनन्तशयन वाराह दीन्विना आदिमूर्त्यादि पंचमूर्तीः संस्थाप्याऽर्चयेत् । एषविशेषः अन्यत्सर्वंसमानं । यस्मिन्नेकतलविमानेध्रुवबेस्येकस्यैव कौतुकानि पञ्चैव सन्ति अतः तेषां कौतुकानां बालस्थापनेस्थापनं यदीच्छ॓त्पूर्वं तरूणालयं सालिन्द्राम् अभ्यन्तरभितिविहीनं वा कृत्वा, ततत्पदे विष्ण्वादि पञ्चानां कौतुकानां पञ्चाग्नीन् परिकल्ष्य, होमं हुत्वा संस्थाप्याऽर्चयेत् इत्याहमरीचिः

   इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे नवषट्पञ्चमूर्तितरुणालयप्रतिष्ठाविधिर्नाम पञ्चमः पटलः॥५॥
        अथ षष्ट: पटल:

प्रशस्त कालनिरूपणम्

अत ऊर्ध्वं प्रथमशिलेष्टकादि विन्यासविधिं वक्ष्ये ।

मासेधुफ़ाल्गुनचैत्र वैशाखतैष्यज्येष्टेषूत्तमं, श्रावणाषाढकार्तीकाश्वेयुजेषुमध्यमं, शेषेष्वधमं, पूर्वपक्षे, कृष्णपक्षे, अन्स्यत्रिभागं हिल्वा वा, श्रवणरोहिण्युत्तरहस्तास्वातिपुनर्वसु वारुणमैत्रेष्वेकस्मिन् यजमानानुकूलर्क्षे स्थिरराशावनिंदिते चाऽऽरभेत ।