पृष्ठम्:विमानार्चनाकल्पः.pdf/44

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

8 विमानार्चनाकल्पे महाशास्त्रे परिहृत्य रिक्ता मध्याऽन्तरिक्तं कुर्यात् । क्रूरवाररिक्तादयोपि सिद्धाऽमृतवारयोगाः शुभाः, कर्तृवास्तुनक्षत्रपत्योरैक्ये, मैत्रेच, विपदादय: शुभाभवन्ति । गृहश्रेणी निर्माणदेश: सहेतुकं पूजाविहीनग्रामे वासनिषेधः वास्तुपुरुषमर्मसूत्रपातान् परिहृत्य देवताऽऽलय प्राकारसंश्लिष्टां ग्रुहश्रेणीं कुर्यात्, विष्णुपुजाविहीने विप्रोनजात्वपि वसेत्, तत्र तामस भावात्, तूत्र ग्रामाऽभ्यन्तरे देवं संस्थ्राप्य, महतीं पूजां (विवित्ते) वैदिकेनविधिनैव कारयेत्, सौम्यत्वात्, भुक्तिमुक्तिफलप्रदत्वाच्च, तद्विधेः । अर्चकादीनां स्थानम् तदर्चकानां तत्पार्श्र्वेस्थानं, नाभ्यॅशान्यां सभास्थानम्, आग्नेय्यां गोष्ठागारम्, नॅर्श्रत्यामापणम्,पॅश्याच बाह्ये प्राच्यां कुलालोर्ध्वनापितां ऽबष्ठानाम्, याम्ये तन्तुवायचक्रिणामू, वारुणे क्रयविक्रयकारिणां वणिजाम्, सौम्ये द्विजभुत्यानां, वादित्रजीविनांच, आग्रेय्यां क्रोशमात्रे तक्षकादीनाम्, नैर्कते गव्यूतिमात्रे चण्डालपक्कणम्, वायव्ये मृगव्याध शाकुनिकऽधोनापितानाम, पैशाचद्वाह्यतः प्राकारपरिधे ऐशान्यां, नदी तीरे वा, दूरे श्मशानं ग्रामायामसमम्, वारुण्यां तटाकं त्रिदण्डसहस्रम, अर्धंतदर्धंवा, सेतुबन्धंदृढतरमल्युन्नतमनवछेद्यं, तत्र निर्झरोपकूल्या महाकुल्यादिजल यन्त्राणि च सम्यक् प्रकल्पयेत् । वास्तुविषमविन्यास निषेधः अनुगतकर्मण्यगर्धदॅवतं वास्तुपरितो वर्धयति समं, नॅवविन्यासभेदः क्लुप्तवास्तु विपर्यासो राजराष्ट्रग्राम यजामानानामाशु विनाशाय भवति । वास्तुवशालग्रासादादि निरू वस्त्वंगवास्तुपरिकल्पने यजमानाऽनुकूलं ध्रुवबेरम, तद्द्विगुण, त्रिगुणं, चतुर्गुणं वा, प्रासादतारं, तं मुनिस्स शर भोगेत्वेकविहीनाधिकं, द्विगुणं, त्रिगुणं, साष्टांऽशाद्विगुणं वा, पण्चधोत्सेधम् तद्वशात् प्राकारा दीनि परिकल्प्य तद्विमाननिर्देशहस्तदण्डेन परितः त्रिपश्चसप्तनवान्यतमविस्तारां वीथिं समुपकल्प्य, परितस्तद्वर्णावसानपरिकल्पित त्रिदण्ड निर्गमां शालां