पृष्ठम्:विमानार्चनाकल्पः.pdf/36

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मरीचिसंहिता विमानार्चनकल्पस्य XXX।V १. अत्र संहितायामादित आरभ्य चत्वारिंशत्पटलॅः (४O ) कोर्षणादि प्रतिष्ठान्तक्रिया: २. तत: षड्भि: (६) पटलैर्नित्यनॅ मितिकार्चना। ३. ततः त्रिभिः (३) पटलॅः स्नपनम् । ४. तत एकादशाभिः (११) पटलैः उत्सवादि | ९. ततः एकोनविंशत्या (१९) पटलैः प्रायाश्चित्तम्। ६. ततः एकेन (१) पटलेन अग्निकुंडाद्यधिदेवताः।। ७. ततः चतुर्भिः (४) पटलैः अनुष्ठानप्रकारः । ८. ततः शेषॅः चतुर्दशभिः (१४) ज्ञातृज्ञेयादितत्व, मोक्ष, तत्प्रभेद, तदुपायादि ! ९. तत्तः एकेन (१) पटलेन ग्रंथसंख्या च निरूप्यन्ते !!