पृष्ठम्:विमानार्चनाकल्पः.pdf/330

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

298

               विमानार्चनाकल्पे महाशास्त्रे

अभ्यर्च्य विष्णसूक्तेन बहुशः पुष्पाजलिं दत्वा देवेशाय निदेवयेत् सौवर्णं यज्ञसूत्रं आचार्यश्र्व उत्तराभिमुखोभूत्वा 'अग्निं दूते' तिमंत्रेण संदद्यात् । देवं प्रार्थयेत् । 'नशक्यंविधिवत्कर्तु ब्रह्माद्यै रपि पूजनम् । न्यूनाऽतिरिक्तव्याघातदोषहीनं जगत्पते'॥ इति स्तुत्वा‌- "अज्ञानानामशक्तानामस्माकमदृढात्मनाम् । तस्मान्नित्यार्चनायां हि यदुद्भवमशोभनम् ॥ पूजयात्वनया विष्णोप्रशान्तंसर्वमस्तुनः" ।

इति नत्वा दण्डवत्प्रणामं कृत्वा यथामागोपदंशैर्युक्तं पायसकृस- रगौल्यं यावकं शुद्धान्नं प्रभूतं निवेद्य पानीयाऽऽचमनं दत्वा कर्पूराद्यैर्मुखवासं तांबूलं च दत्वा देवमा(देव) लयं प्रदक्षिणीकृत्य अर्चास्थाने संस्थाप्य अर्चयित्वा वैष्णवान् संपूज्य ब्राह्मणभोजनं कृत्वा आचार्यादिभ्यो दक्षिणांद्यात् । एवं संवत्सरं प्रति समाचरेत् । तस्य(ते)संवत्सर नित्यार्चनाफलं लभेरन्निति विज्ञायते । इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे मार्गशिरशुद्धद्वादशी समाराधनं नाम एकोनाशीतितमः पटलः ॥७२॥

               अथ अशीतितमः पटलः

अथ अग्निकुण्डादि होमोपकरणा नामधिदैवं व्याख्यास्यामः ।

                 मृदादीनां देवता०

सिकतामृदौ भूमिदेवत्ये, स्थण्डिलस्य सोमः कुण्डा नामूर्ध्ववेदिः ब्रह्म, मध्यवेदिः प्राजापत्या, सभ्यपौंडरीकयोरधोवेदिर्दलयुता सौम्या,दलानां वसुदैवतम् खननं पितृदेवत्यम् षड्लेखाः स्कन्द देवत्याः प्रागश्रमुत्तरश्रं च लेखनं दैविकम् पश्चिमांत याम्यांतलेखनं पैतृकम् दर्भाणामृषयः इन्धनस्याऽग्निः, विहरस्योंकारः क(रक)लशस्य पञ्चभूताः पृष्टं पृथिवीं, पार्श्वमग्निः,कुक्षिराकाशः कंठे आपः,मुकुले वायुः,करकादि पात्राणामेव मधिदेवता भवंति॥