पृष्ठम्:विमानार्चनाकल्पः.pdf/326

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

234 विमानार्चनाकल्ये महाशास्त्रे तस्येष्टकालः आषाढश्रावणप्रोष्ठपदेषु मासेषु चांद्रेषु, सौरेषु वा केचिद्वदंति । शुक्लद्वादश्यां विष्णुपंचदिनेषु वा केचिदाचक्षते । संसर्पाऽहस्वतिमासंतिथिवारनक्षत्रशून्यं, दशम्यादि दिनं (म्येकादशीमिश्रदिनम्) वर्जयित्वा, अन्यदोषैर्विना आरोपयेत्। राजाज्ञया चेत् एतेष्वपि पवित्रमारोपयेत्। पवित्रारोपणप्रयोगः आलयात्पुरतो मण्टपे, प्रपायां वा, यागशालां कृत्वा पादैः षोडशै, श्वतुर्विशभ्दिर्वा (त्यावा) अन्तस्तंभविवर्जितंवा, तन्मध्ये द्विहस्ताऽऽ यतविस्तारां, तालोच्छूया, मष्टाSङुलोच्छूयां वा, दर्पणो दरवद्वेदिंकृत्वा चतुर्द्वारतोरणपूर्ण कुम्भांSकुरदर्भमालातरंग स्तंभवेष्टनमुक्तादामादिभिरलंकृत्य,वेद्याः पुरतोः पॉडरीकमग्निकुंडं सभ्याSग्निकुन्डं वा कृत्वा,गोमयेनोपलिप्य पन्चवर्णे रलंकृत्य,संभारा नाहरेत्। · गन्धतोयैः अापो हिरण्य, पवमानैः, प्रोक्ष्यतद्दिनात्पूर्वं पूर्ववदंकुरानर्पयित्वा पद्मक्षॉम सुवर्ण सूत्रमुत्तमं। मध्यमं रौप्यम् अधमं कार्पासम्। सर्वदोषविवर्जितं,पतिव्रतयासुमङल्याब्राह्मण्या कन्यकयावा निर्मितं सूत्रं ग्रुण्हीयात्।तदलाभे पण्यविक्रयिणः संग्रुह्य,मूषिकादिभिराघ्रातं, केशयुतं स्थूलं कृशं वर्जयित्वा, सर्वतःसमंसूत्र गायत्र्या त्रिगुणीकृत्य, 'आपोहिष्ठा, यन्मेगर्भ इति कुशाऽग्रैः पञ्चगव्येन प्रॊक्ष्य अष्टोत्तरशतं सूत्रं ग्रीवापृष्टमारभ्य जान्वन्तमुत्तमम् चतुष्पन्चाशदूर्वन्तम्मध्यमम्,सप्तविंशतिः नाभ्यन्तमधमम्। बिम्बाऽलम्बप्रमाणं अष्टोत्तरसहस्रैः र्वनमालां कुर्यात् ग्रथश्चाङ्गूष्टमात्रमुत्तमम् मध्यमांऽगुलिप्रमाणं मध्यमम् अनामिकांऽगुलिप्रमाणमधमम् ग्रन्थिं विष्णुसूक्तेन बध्नीयात् । उपवीतं सप्तविम्शतिग्रन्थि,कुंकुमोशीरवन्दनम् सॉवर्णराजतचूर्णै यथालाभैः हरिद्रचूर्णै: ग्रन्थीनलंकृत्य, 'इमेगंधे'त्यगरुंधूपयेत् । पूर्वोक्तेनांऽकुरानर्पयित्वा, आचार्यादि: एकादश्यां प्रभाते स्नात्वां संध्यामुपास्य देवानद्भिस्तर्पयित्वा ब्रह्मयज्ञं कृत्वा तदालयमासाद्य प्रदक्षिणं