पृष्ठम्:विमानार्चनाकल्पः.pdf/282

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

248 विमानार्चनाकल्ये महाशाख्ने

अथ प्रतिष्टाप्रायसश्वित्तंवक्ष्ये - अंकुरार्पणकाले ब्रह्मसोमादि देवानामर्चने, हविर्निवेदने च, हीने; तत्तद्देवत्यं, वैष्णवं च, हुत्वा; पुनरभ्यर्च्य; हवर्निवेदयेत्।

अंकुराऽर्पणहीने वैष्णवं, विष्णसूक्तं पुरुषसूक्तं, ब्राह्मं,सौम्यं, व्याहृतीश्व, हुत्वा; पुनरप्यंकुराऽर्पणं कुर्यातू। अंकुराऽर्पणंकृत्वा, पश्चात्कर्म नाऽऽचरेच्चेत् राजराष्ट्रनाशाय भवति । तस्माद्यत्नतःकुर्यात् । तहोषशमनाय महाशान्ति हुत्वा; क्षमस्वेति देवं प्रणम्य, पुनरप्यंकुराऽर्पणपूर्वं कर्म समाचारेत् । अक्षिमोचनात्पूर्वं पीठसंधातकाले रत्नानामलाभे वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं च, हुत्वा; तत्तत्स्थाने सुवर्णं निक्षिपेत् । धिदेवत्यं वैष्णवं च हुत्वा; पश्चात्तत्तद्रव्यं विधिवद्दर्शयेत् । अक्षिमोचने हीने, अर्कराहुसौराणामुदये अन्धे चैकनेत्रे नक्षत्रे अक्षिमोचने कृते च, सर्वनाशाय भवति । वैष्णवं विष्णुसूक्तं, नवग्रहदेवत्यं च हुत्वा; पुनरक्षिमोचनं कारयेत् । पञ्चगव्यक्षीरोदकेष्वधिवासने हीने वैष्णवं आर्षं, विष्णुसूक्तं च, हुत्वा; जलाधिवासं ञ्यहमष्टाहं वा कारयेत्। यज्ञशालायां महावेद्यां च प्रमाणहीनाया मधिकायां च अन्यदेशेकृतायां अलंकारहीनायां तत्तद्देशाधिपदेवत्यं, वैष्णवं, विष्णुसूक्तं, श्री भूमिदेवत्यं च, जुहुयात् । ध्रुवबेरस्चाऽक्षिमोचनान्ते बेरशुद्धि क्रियायां हीनायां विपरीतायां वा वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, रौद्र, मार्षं, वारुणं च हुत्वा; पुनराचरेत । अग्निकुण्डानि हीनाधिकप्रमाणेन कृतानिचेत् ब्राह्मं सौम्य माग्नेयं च जुहुयात् । परिस्तरणकूर्चप्रणिध्याज्यपात्रस्रुवादिषु प्रमाण हीनेषु अधिकेषु च, मिंदाहुतिं, साविर्त्री च, व्याहृत्यन्तं जुहयात्।