पृष्ठम्:विमानार्चनाकल्पः.pdf/189

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतलः 35 153

                   अथवा तत्तद्गित्तावाभासंध्रुवं संकल्प्य, ध्रुवकौतुक संयुक्तं कारयेदिति केचित् । अथवा पुरुषादीनाम भ्यन्तरभित्तौ गुहासु रत्नन्यासं कृत्वा कौतुकानेव स्थापयित्वा अर्चयेत् ।
                    सर्वेषामंशानां (कौतुकानां) आवाहनं विसर्जनं च आदिमूर्त्तावेव नित्यहोमबलिदानबल्युद्धरणस्नपनोत्सवादीन्यादिमूर्ते(र) रिव कारयेत्।           अन्यत्सर्वंसमानं पुरुषादीनामेव तौ विना तत्रार्चनमेवकारयेदित्येके ।
                   अथवा द्वितलप्रासादमेवं कल्पयेत् । विमानोत्सेधं चतुर्दशभागं कृत्वा, सार्धांशमधिष्ठानं, तत् द्विगुणंस्तंभायामं, सार्धांशं प्रस्तरं बाह्यभितौसंयुज्य, अर्लीद्रंविसृज्य अभ्यंतरं भित्तेरुपर्यूर्ध्वभूमेः पादंद्व्यर्धाशं, प्रस्तरमेकांशं, सपादांशंकंठं, सपादट्व्यंशंशिखर, मेकांशंस्थूपि तुंगं, बाह्यभित्तेरुपरिकूटशालाद्यैरुपशोभितं

मुखमंटपचर्यासोपानादिभिर्युक्तं शिल्पिशास्त्रोमार्गेण युक्त्या कृत्वा, अधस्तले विष्णुं पूर्ववत्, ध्रवकौतुकं संस्थाप्य, पुरुषादीन् पूर्ववत् स्थापयेत् ।

                    ऊर्ध्वतले शयानध्रुवकौतुकसंयुक्तं, कौतुकमेव वा, मानुषपदे पीठे रत्नानि विन्यस्च, संस्थाप्य, नृसिंहं द्वारस्चोत्तरेपार्श्र्वे अलींद्रे स्थापयेदिति विशेषः ।
                    अथवा कूटाकारमनर्पितं चतुर्वर्हक्तं संकल्प्य, बाह्यभित्तिसमभ्यंतरभित्तौ सप्तदशौत्सेधंषडंशं कृत्वा, एकांशमधिष्ठानं, द्व्यर्धांशंस्थंभतुगं, द्व्यंशंशिखर, मर्धांशंस्थूपितुंगमिति एवं शिलयेष्टकयावाभिन्तिंसंकल्य, लुपाविधानेनकृत्वा, लोहेंर्लेष्टैर्वाऽऽछाद्य, उपरिस्थूपिकां(एकां) तिस्त्रः, पंच, सप्त, नव वा कारयेत् । मुखमंटपेनसार्धंवेति केचित् । ध्रवबेरं विना विष्ण्वाधिसर्वमूर्तीनां कौतूकानेवपूर्ववत्प्रातिष्टापयेत् । उपरितालार्धंविष्णुमूर्त्तेः प्राच्यामुन्नतं पीठं कृत्वा, तस्मिन् भित्तौ, गुहायां वा, देवं षट्पञ्चमूर्त्तिभ्योऽधिकमूर्त्तीर्विनैवं ।
                    शक्तश्र्चेत्पुनर्वालगारं कृत्वा, कूटकागारे तस्मिन् प्रतिष्ठाप्य, अभ्यर्च्य, नव्ठनव्ठिकादिष् पूर्ववद्यथोक्तं विमानं ध्रवबेराणि च कृत्वा, बालागारे अर्चितान् कौतुकादिन् समानीय तस्मिन्विमानेप्रतिष्ठाप्याऽर्चयेत् । अथवा प्रथमं तरुणालयस्थाने कूटाकारं कारयेदिति केचित् । क्षुद्रविमाने ध्रुवयुक्तं स्थापितंचेत्तस्मिन्महाविमानं कर्त्तुमिच्छेचेत् अन्यत्र विस्तीणेदेशे