पृष्ठम्:विमानार्चनाकल्पः.pdf/14

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मरीचिसंहिता विमानार्चनमुपस्थ

विषयानुक्रमणिका प्रथमः पटलः पृष्टम् मड्लाचरणम् भूपरीपूवं म्रुत्संग्रहः मरीच्युळकुतरम् त्याज्यभूमिकथनपूवं मरीचिंप्रतिॠषिपश्र्मः जिमितदर्शन प्रकारः मरीच्युळमुतरम् निमिताऽन्तर दर्शनपूव्ं विनानार्चनपदनिरुक्ति कार्यास्म्भदिधिः अर्चनफलम् ग्रामादौ चतुः षष्ट्यादिभागकस्नपूवं तध्दिपूर्वकं विखनसोक्तस्य विष्ण्नर्चनविधिः स्तरेण कयल प्रति ऐशान्यादिषु शंकत्यदिमवनम् आघायदीनां गृर्ह्यव्रष्टव्यला ग्रामादौ ततोमूर्ति भगवदर्चनेश्रतिः स्थापलविधिः ध्याजादॄभगवतः ग्रामाव्दाह्येविप्राऽऽवासस्यले सकलत्वाऽमिव्यक्तिकथनम् नदितिरादौ वा तदाशघनस्य फलकयनम् आलयव्दारस्योत्तमोतमत्वादिकम् आघार्यादिवश्गम् तृतियः पटलः आयघनस्यभेदः प्रतिमार्चनस्य ग्रामदिनां रवरूपम् सहेतुकंश्रैष्ट्यम् ग्रामऽग्रहास्यो: प्रभेदः विमनर्चनस्य फलजनकत्वम् दण्डके-स्वस्तिळादिषु च व्दिनियः पटलः देवपदादि निरूपणम् विशिष्टाऽऽचार्यवरणम् आयदि निरूपणम् भूपरि विधिः,तत्कालश्र्च गृहश्रेणी निर्माणदेशः सहेतुकं अंकुयऽर्वणपूवं निमितदर्शनविधिः पजाविहिनग्रामे वासजिषेघः