पृष्ठम्:विमानार्चनाकल्पः.pdf/133

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टेः 22 97 नकौशिकर्तवः षडंगुलस्य, पातालमुनिधातुलोकोष्णिग्रोहिणीद्वीपगांभोनिधय इति समांऽगुलस्य, लोकपालनागोरगवस्वनुष्ट्रब गणा इत्यष्टांऽगुलस्य, बृहतीगृहरंध्राऽऽनंदसूत्राणि इति नवांऽगुलस्य, दिक्प्रादुर्भावनाडीपङ्तय इति दशांऽगुलस्य, ॉऽगुलस्य, वितस्तिर्मुखंतालंयमंराशि र्जगतीचेतिद्वादशांऽगुलस्य, अतिजगतीतित्रयोदशांऽगुलस्य, मनुः शकरीच चतुर्दशांऽगुलस्य, औतिशक्वरीतिथिश्चेतिपञ्चदशऽिर्गुलस्य, क्र्यिाऽटीयुकलाति षोडशांऽगुलस्य, अत्यष्टिः iऽगुलस्य, स्मृतिः धृति श्चेतिअष्टादशांऽगुलस्य, अतिधृतिरेकोनविंशतेः, कृतिर्विशातेः, प्रकृतिरेकविंशतेः, आकृतिद्वविंशतेः विकृति स्त्रयोविंशतेः, संकृतिश्चतुर्विशातेः, अभिकृति:पञ्चविंशतेः, उत्कृतिः षड्वंशतेः, नक्षत्रंसप्तविंशतेरित्येवंसंज्ञाभवन्ति । षण्मानानि, तेषां संज्ञा च · मानं प्रमाणं उन्मानं परिमाणं उपमानं लंबमानमिति षण्मानानि । विसृतिः विस्तृतंतुतिः विसृतंव्यासं विसृष्ट्रं विपुलं ततंविष्कंभंविशालमिति प्रमाणुस्य, बहुलं नीव्रंघनूमति वा उच्छ्रुर्युतुंगं उत्रूतमुद्यम्, उच्छ्रयमुत्सेधम् न्मानस्य, निष्क्रमंनिष्कृतिर्निगमं निर्गतिरुद्रममिति च, मार्गं मित्युपमानस्य, सूत्रलंबनान्मितं यत्तल्लंबमानम्। इत्येतैः षड्भिर्मानैर्युक्तं बेरं कारयेत् ॥ अथ देवानां तालविभाग वक्ष्ये - देबेशस्योत्तम दशा ताल, तथाब्रह्मणः शङ्करस्य च, श्रीभूम्यो रुमासरस्वत्योश्च मध्यमं दशतालम्, इन्द्रादि लोकपालाना, मादित्यचंद्रयोश्च द्वादशादित्यानाम् एकादशरुद्राणां वसूनाम् अश्विन्यो र्भृगुमार्कंडेययोः वीशसैषिकयोश्च दुर्गागुह सप्तर्षीणामपि