पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५६

   "अहो सर्वास्ववस्थासु अनवद्यता रूपस्य-
   दीर्घाक्षं शरदिन्दुकान्तिवदन"मिति (२-३) पद्ये ।

 एवं नृत्यकलानुरूपं मालविकायाः सौन्दर्यमुपवर्णयन् तस्या इतरावस्थास्वपि माधुर्यं रामणीयकं च वर्णयति-

   "अहो सर्वास्ववस्थासु चारुता शोभां पुष्णाति । तथाहि
   “वामं सन्धिस्तिमितवलय"मिति (२-६) पद्ये ।

 अस्या नृत्यमपि “यथाशास्त्रं सर्वमनवद्यम्"।

   शाकुन्तलेऽपि निरुपमसुन्दरीं शकुन्तलां,

   "मानुषीषु कथं वा स्यादस्य रूपस्य संभवः ।
   न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥"

 इति पद्ये प्रथमत एव राजाऽमानुषरूपवतीं मेने । सा हि दिव्यमानुषसम्भवा तादृशलावण्यकान्तिरूपरेखादिसम्पन्ना यत्तत्परित्यागानुशयदग्धहृदयो दुष्यन्तश्चित्रगतां तामवलोकयन् तानेव गुणान् स्मरति

   "दीर्घापाङ्गविसारिनेत्रयुगलं लीलांचितभ्रूलतं

   दन्तान्तःपरिकीर्णहासकिरणज्योस्नाविलिप्ताधरम् ।
   कर्कन्धुद्युतिपाटलोष्ठरुचिरं तस्यास्तदेतन्मुखम्
   चित्रेऽप्यालपतीव विभ्रमलसत्प्रोद्भिन्नकान्तिद्रवम् ॥” (६-१४)

   "तथापि तस्या लावण्यं लेखया किश्चिदन्वितम्" (६-१५)

  प्रकृतिमधुरायाः स्वरूपानुरूपवेषभूषाद्यनलंकृतायाः सहजं सौन्दर्यं परिस्फुरतीति कालिदाससंमतं- तथाहि शाकुन्तले-

    सरसिजमनुविद्धं शैवलेनापि रम्यं
    मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
    इयमधिकमनोज्ञा वल्कलेनाऽपि तन्वी
    किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।।

कुमारसंभवेऽपि- "अन्योन्यशोभाजननाद्बभूव
    साधारणो भूषणभूष्यभावः ॥' (१-४२)

विक्रमोर्वशीयेऽपि- "आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।
    उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥"

 कालिदासीयेषु रूपकेषु सौन्दर्यं सर्वथा सौजन्यकौलीन्यादिसहकृतमेव तथाहि मालविकाग्निमित्रे-

   "आकृतिप्रत्ययादेनामनूनवस्तुकां सम्भावयामि"

शाकुन्तलेऽपि- “न तादृशा आकृतिविशेषाः गुणविरोधिनो भवन्ति"