पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

 परञ्च व्याख्यानस्यास्य संशोधने कृतोपकाराणामस्मद्गुरुचरणानां पण्डितप्रवराणामस्मत्तातपादसब्रह्मचारिणां श्रीकृष्णशङ्करतनुजनुषां "रायरत्न" विनायकशास्त्रिणां विषयेऽस्मिन्नात्मनोऽधमर्णत्वमनुभवन्नस्मत्सुहृद्वरस्य साहित्यविदुषः श्रीयुक्तस्य टी. भीमाचार्यमहोदयस्य विषयपर्यालोचनसाहचर्य्यसाहाय्यमुररीकुर्वन् , इराजिप्रस्तावनायामस्मदनुजस्य बी.ए. (ऑनर्स) साहित्यवेदान्तसांख्यस्मृतितीर्थस्य श्रीनिवासवत्सस्य सहकारितायै तस्मै धन्यवादान्धारयन् ग्रन्थस्यास्य प्रकाशने प्रकटितपरमोल्लासाय निर्णयसागरमुद्रणालयाधीशाय सप्रणयं यशःसुमनःस्रजमर्पयन् सर्वेषामेतेषामुपकारपरम्परां हृदयेनाभ्युपेत्यानुगृहीतो भवामि । इदं चाभ्यर्थये---

"सन्तः सन्तु मम प्रसन्नमनसो वाचा विचारोद्यताः
सूतेऽम्भः कमलानि तत्परिमलं वाता वितन्वन्ति यत् ।
किं वाऽभ्यर्थनयानया यदि गुणोऽस्त्यासान्ततस्ते स्वयं
कर्तारः प्रथनं न चेदथ यशःप्रत्यर्थिना तेन किम् ॥"

विदुषां वशंवदः
 
शास्त्री सुरेन्द्रनाथः।