पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२४
विक्रमोर्वशीये

(इति खण्डधारया निष्कान्तौ)

॥ इति चतुर्थोऽङ्कः॥


 "इत्यनन्तरं खण्डधारया पूर्वोक्तलक्षणया गीत्या निष्क्रान्तौ नायिकानायकौ"

इति चतुर्थोऽङ्कः।

 इति श्रीमत्प्रमोदमोदमानमानसरसाविभक्तभगवल्लीलाललितकीर्तनस्वानस्वा नन्दसक्तभक्तगोष्ठीगरिष्ठाणां रामानुजार्यकैङ्कर्यधुरीणानां प्रखरकिरणकरप्रतिभतेजःप्रकरप्रभाकराणां कविपण्डितेन्द्रमण्डलालङ्कारहीराणां अजनप्रणामारुणितवन्दारुराजन्यवृन्दमुकुटमौक्तिकपूज्यपदद्वन्द्वारविन्दानां रसिकतारसनिधीनां तोताद्रिविज्ञानविभवपीठाधीशानां आचार्यवर्याणां वेदवेदान्तन्यायमीमांसाद्यखिलनिगमागममन्थानशेमुषीकाणां विज्ञानविभूषणपदधारिणां स्वामिनां इन्दूरपुराभरणानां श्रीकृष्णाचार्यवर्याणां तनूभवैः सहृदयताजलनिधिकौस्तुभैः एम्. ए. काव्यपुराणतीर्थसाहित्यविशारदाद्यनेकोपाधिसमुलसितैः सुरेन्द्रनाथशास्त्रिभिः विरचितायां विक्रमोर्वशीयसञ्जीविकायां विद्वन्मनःसागरशशिलेखायाम् कल्पलतासमाख्यायां व्याख्यायां चतुर्थाङ्कोद्योतः॥