पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९४
विक्रमोर्वशीये

मदकलयुवतिशशिकला गजयूथप यूथिकाशबलकेशी ।
स्थिरयौवना स्थिता ते दूरालोके सुखालोका ॥ ४६॥

 (सहर्षमाकर्ण्य ) अहह अनेन प्रियोपलब्धिशंसिना मन्द्रकण्ठगर्जितेन समाश्वसितोऽस्मि । साधर्म्याद्भूयसी मे त्वयि प्रीतिः ।

मामाहुः पृथिवीभृतामधिपतिं नागाधिराजो भवान्
अब्युच्छिन्नपृथुप्रवृत्ति भवतो दानं ममाप्यर्थिषु ।

 मदकलेति-हे गजयूथप यूथनाथ ! मदेन कलः मधुरः अस्पष्टः शब्दः यासां तादृशीषु युवतिषु शशिकला चन्द्रमसः कलाभूता, यूथिकापुष्पैः शबलाः कर्बुरिताः केशाः यस्याः सा, स्थिरं अविनाशि यौवनं यस्याः तादृशी सुखः आलोको यस्याः सा प्रियदर्शना मम प्रिया ते दूरालोके दूरत अपि आलोके दर्शनपथि स्थिता किम् । पूर्वस्मिन् पद्ये सामान्यदर्शनस्थितत्वं तस्याः पृच्छन्नुत्तरस्याकांक्षामप्रदर्श्यैव निकटे न दृष्टा चेत् दूरतोऽपि दृष्टा किमिति ससंभ्रमं झठिति पृच्छति ।  भावस्तु-मधुरालापं कुर्वन्तीषु अन्यासु तारकास्थानीयासु युवतिषु शशिकलास्थानीया यूथिकाख्यकुसुमैश्चित्रितकेशपाशा प्रियदर्शना मम प्रिया किन्त्वया दूरतोऽपि दृष्टा ? शशिकलेति प्रदानेन तस्याः तन्वीत्वं निष्कलङ्कत्वादधिकमाह्लादकत्वं च ध्वन्यते । तस्याः देवयोनित्वात् स्थिरयौवनेति विशेषणं समीचीनं विज्ञापकञ्च ।

 कलः मधुरः अस्पष्टो मृदुर्वा शब्दः “कलस्तु मधुराव्यक्तशब्दे" इति लोचनः । शबलं कर्बुरितम् चित्रितं वा "चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे" इत्यमरः।

 अत्र अनुप्रासालङ्कारस्तु स्फुटमेवावगम्यते । पुनश्चात्र शुद्धपरम्परितरूपकमलङ्कारः । यदा अन्याः युवतयः तारात्वं भजेयुस्तदा उर्वशी शशिकलात्वं लमेत इति रूपकस्य परम्परागतत्वादयमलङ्कारः-यदुक्तं काव्यप्रकाशे, "नियतारोपणोपायः स्यादारोपः परस्य यः । तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा।" इयमार्याजातिः ॥ ४६ ॥

 (सहर्षमाकर्ण्य श्रुत्वा) अहह ! इति हर्षे । अनेन प्रियायाः उपलब्धिः प्राप्तिः तच्छंसिना दर्शकेन मन्द्रेण गंभीरेण कण्ठगर्जितेन अहं समाश्वसितः अस्मि । राज्ञः वचोऽनु गजेन गर्जितं तन्निशम्य हर्षप्लुतो राजा प्रियाया वृत्तम् अनेन विज्ञापयितव्यमिति ज्ञात्वा समाश्वसितः तस्थौ । साधर्म्यात् तव च मम च प्रायो बहुषु अंशेषु सादृश्यात्त्वयि मे भूयसी महती प्रीतिः । “मन्द्रस्तु गम्भीरे" इत्यमरः।

 मामाहुः इति-सादृश्यं दर्शयति-मां पृथिवीभृतां राज्ञामधिपतिं अधिराजं आहुः । भवानपि नागानामधिराजः । अहं राजाधिराजः भवान् नागाधिराज इत्युभयत्र साम्यम् । भवतः दानं दानवारि मदवारि वा अव्युच्छिन्ना अप्रविहता